SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 200 // एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानाम्, न तु नारकादीनामित्यत आह- संजयमणुस्साण- 8 तृतीयमध्ययन मित्यादि, कण्ठ्यम्। उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह- तओ इत्यादि कण्ठ्यम्, विशेषतश्चतुर्विंशतिदण्डके एता त्रिस्थानम्, प्रथमोद्देशकः अतिदिशन्नाह- एव मित्यादि, एव मिति सामान्यसूत्रवन्नारकादीनां तिम्रोऽगुप्तयो वाच्याः, शेषं कण्ठ्यम्, नवरमिहैकेन्द्रिय-2 सूत्रम् 127 विकलेन्द्रिया नोक्ताः, वाङ्मनसोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषां गुप्तिप्रतिपादनादिति ॥अगुप्तय- मनोवाकायैश्वात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह- तओ दण्डे त्यादि, कण्ठ्यम्, नवरं मनसा दण्डनमात्मनः परेषां दीर्घहस्व कायैश्वगाचेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डोमन एव दण्डोमनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशति प्रत्याख्याने दण्डके नेरइयाणं तओ दंडा इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यम्, नवरं विगलिंदियवज्जं ति एकद्वित्रिचतुरिन्द्रियान् / वर्जयित्वेत्यर्थः, तेषां हि दण्डनयंन सम्भवति, यथायोगंवाङ्कनसोरभावादिति ॥दण्डश्चगर्हणीयो भवतीतिगहीं सूत्राभ्यामाह तिविहा गरहा पं० तं०- मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए, अथवा गरहा तिविहा पं० तं०-दीहंपेगे अद्धंगरहति, रहस्संपेगे अद्धंगरहति, कायंपेगे पडिसाहरति पावाणं कम्माणं अकरणयाए, तिविहे पञ्चक्खाणे पं० तं०- मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति कायसा वेगे पच्चक्खाइ, एवं जहा गरहा तहा पच्चक्खाणेविदो आलावगा भाणियव्वा ।।सूत्रम् 127 // तिविहे त्यादि सूत्रद्वयं गतार्थम्, नवरं गर्हते- जुगुप्सते दण्डं स्वकीयं परकीयमात्मानं वा कायसावि त्ति सकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानां कर्मणामकरणतया हेतुभूतया, हिंसाधकरणेनेत्यर्थः, कायगर्हा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तंच- पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् / पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः॥१॥ // 200 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy