SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 199 // तृतीयमध्ययन त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 126 गुप्त्यगुप्तिदण्डा : साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलं दैवतमिव देवतेव दैवतं चैत्यमिव-जिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितम्, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पाप्राप्तावितरस्य चेदंफलमवसेयम्, अथवा भावप्रकर्षविशेषादनेषणीयस्यापीदंफलंन विरुध्यते, अचिन्त्यत्वाचित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति ॥प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह। ततो गुत्तीओ पन्नत्ताओ, तं०- मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ पं० तं०- मण० वइ० काय०, तओ अगुत्तीओ पं० तं०- मणअगुत्ती वइअगुत्ती कायअगुत्ती, एवं नेरइताणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणंजोइसियाणं वेमाणियाणं / ततो दंडापं० तं०- मणदंडे वइदंडे कायदंडे, नेरइयाणं तओदंडा पण्णत्ता, तं०- मणदंडे वइदंडे कायदंडे, विगलिंदियवजं जाव वेमाणियाणं / / सूत्रम् 126 / / तओ इत्यादि कण्ठ्यम्, नवरं गोपनं गुप्तिः-मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्त्तनमिति, आह चमणगुत्तिमाइयाओगुत्तीओ तिन्नि समयकेऊहिं। पवियारेयररूवा णिद्दिट्ठाओ जओ भणियं॥१॥समिओ णियमा गुत्तो गुत्तो समियत्तणमि भइयव्वो। कुसलवइमुईरतो जं वइगुत्तोऽवि समिओऽवि॥२॥ (निशीथ भा० 37, बृहत्क० 4451, उपदेशपद०६०४-६०५) इति, प्रति वि.प्र.यथाभद्रकापेक्षया प्रवृत्तौ मनुष्यापेक्षया स्यात्तत्, चतुर्थं तु परिणतापेक्षया अत एव सत्कारयित्वेत्यादि, तथा देवायुष्काद्यपेक्षमेतत् / 0 मनोगुप्त्यादिका गुप्तयस्तिस्रः समयकेतुभिः प्रविचारेतररूपा निर्दिष्टा यतो भणितम् ॥१||समितो नियमाद् गुप्तो गुप्तः समितत्वे भक्तव्यः कुशलवाचमुदीरयन् यद्वाग्गुप्तोऽपि समितोऽपि // 2 // // 199 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy