SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 198 // दीर्घायुष्ट त्यादि प्राग्वत्, नवरमशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः, तथाहि- अशुभं च तत्पापप्रकृतिरूपत्वाद् दीर्घ च तृतीयमध्ययन तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घम्, तदेवंभूतमायुर्जीवितं त्रिस्थानम्, प्रथमोद्देशकः यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वेति, प्राणान्-प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता सूत्रम् 125 भवति तथा श्रमणमाहनादीनांहीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तु जात्याधुट्टिनतो निन्दनं मनसा अल्पदीर्घा शुभशुभखिंसनंजनसमक्षं गर्हणंतत्समक्षमपमाननमनभ्युत्थानादिभिः, अन्यतरेण बहूनांमध्ये एकतरेण, क्वचित्त्वन्यतरेणेति न दृश्यते, अमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद्, कारणानि, आर्यचन्दनाया इव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोनषण्मासिकक्षपणपारणके / (संविग्न लुब्धकदत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरौसम्पन्नौ केशा: पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिभिर्गृहं भृतं सेन्द्रदेव- दृष्टान्ती) दानवनरनायकैरभिनन्दिता कालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकाप्रासुकत्वादिना न विशेषितम्, हीलनादिकर्तुः प्रासुकादिविशेषणस्य फलविशेषं प्रत्यकारणत्वाद्, मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति ।प्राणातिपातमृषावादयोर्दानविशेषणपक्षव्याख्यानमपिघटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, यदाह- मिच्छादिट्ठी महारंभपरिगहो तिव्वलोहनिस्सीलो। नरयाउयं निबंधइ पावमती रोद्दपरिणामो॥१॥ (बन्धशतक० 20) इति // उक्तविपर्ययेणाधुनेतरदाह- तिहिं ठाणेही त्यादि पूर्ववत्, नवरं // 198 // वन्दित्वा स्तुत्वा नमस्यित्वा प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिस्तद्धेतुत्वात् श्रमणमशनादिना (मु०)। 0 मिथ्यादृष्टिर्महारम्भपरिग्रहस्तीव्रलोभनिश्शीलः। निरयायुर्निबध्नाति पापमती रुद्रपरिणामः // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy