SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 197 // दीर्घायुष्ट इत्यादि, क्वचित् पाणे अतिवायित्ता मुसंवयित्ते (आव०सू०६) त्येवं भवतिशब्दवर्जा वाचना, तत्रापिस एवार्थः, क्त्वाप्रत्ययान्तता तृतीयमध्ययन वा व्याख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलम्भ्य अल्पायुष्टया बनन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भन त्रिस्थानम्, प्रथमोद्देशकः स्थानकस्यैवेतरे विशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा- अहोसाधो! स्वार्थसिद्धमिदं भक्तादि सूत्रम् 125 कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन एकस्य च अल्पदीर्घाविशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थं चेदंसूत्रमतोऽन्यथाऽपि भावनीयमिति ॥अल्पायुष्कताकारणान्युक्तान्यधु-8 शुभशुभनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह-तिही त्यादि प्राग्वदवसेयम्, नवरं दीहाउयत्ताए त्ति शुभदीर्घायुष्टायै शुभदीर्घा- कारणानि, युष्टया वेति प्रतिपत्तव्यम्, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्तं च-महव्वय अणुव्वएहि य। (संविग्न लुब्धकबालतवोऽकामनिज्जराए य। देवाउयं निबंधइ सम्मद्दिट्ठी य जो जीवो॥१॥ तथा, पयईएँ तणुकसाओ दाणरओ सीलसंजमविहूणो। दृष्टान्तौ) मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो॥२॥(बन्धशतक०२३-२२) देवमनुष्यायुषीच शुभेइति / तथा भगवत्यांदानमुद्दिश्योक्तंसमणोवासयस्स णं भंते! तहारूवं समणं वा 2 फासुएसणिज्जेणं असणं 4 पडिलाभेमाणस्स किं कज्जइ?, गोयमा!, एगंतसो निजरा कज्जइ, णो से केइ पावे कम्मे कज्जइ 2 (भगवती 8-6-1) इति, यच्च निर्जराकारणं तच्छुभदीर्घायु:कारणतया न विरुद्धम्, महाव्रतवदिति। अनन्तरमायुषो दीर्घताकारणान्युक्तानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह- तिही 0 महाव्रतैरणुव्रतैश्च बालतपोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः॥ 1 // प्रकृत्या तनुकषायो दानरतिः शीलसंयमविहीनः मध्यमगुणैर्युक्तो // 197 // मनुजायुर्बध्नाति जीवः // 1 / / 0 श्रमणोपासकेन भदन्त! तथारूपं श्रमणं वा माहनं वा प्रासुकैषणीयेनाशनादिना 4 प्रतिलम्भयता किं क्रियते?, गौतम! एकान्ततो निर्जरा क्रियते न तेन किंचिदपि पापकर्म क्रियते॥
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy