________________ भाग-१ // 87 // सूत्रम् 70 समाः, उन्माद: दण्डः , श्रीस्थानाङ्ग मित्यर्थः, तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति, आह च- उवसामगसेढिगयस्स होइ उवसामिअंतु सम्मत्तं / जो वा / द्वितीयमध्ययन श्रीअभय० अकयतिपुञ्जो अखवियमिच्छो लहइ सम्मं॥१॥खीणम्मि उदिन्नंमी अणुदिज्जते य सेसमिच्छत्ते। अंतोमुत्तकालं उवसमसम्म लहइ द्विस्थानम्, वृत्तियुतम् प्रथमोद्देशक: जीवो // 2 // (विशेषाव०५२९-३०)त्ति // अन्तर्मुहूर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततःसास्वादनमुच्यते तदौपशमिकमेव, तदपिच प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तुषडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्णं तदुपक्षीणं यच्चानुदीर्णं तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि सम्यग्दर्शनादि (7 आ०) क्षयश्चोपशमश्चतथेहापीति कोऽनयोर्विशेषः?, उच्यते, अयमेव हि विशेष:- यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयतेच, औपशमिकेतूदयविष्कम्भणमात्रमेव, आह च-मिच्छत्तं जमुइन्नं तं खीणं अणुइयं छ च उवसंतं। मीसीभावपरिणयं वेइज्जतं खओवसमं॥१॥ (विशेषाव०५३२)ति, एतदपि जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपिच क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च-खीणे दंसणमोहे तिविहंमि विभवनियाणभूयमि। निप्पच्चवायमउलंसम्मत्तं खाइयं होइ॥१॥त्ति, इदंतु क्षायिकत्वादेवाप्रतिपाति, Gउपशमश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् / यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् // 1 // क्षीणे उदीर्णे अनुदीर्णे च शेषमिथ्यात्वे // 87 // अन्तर्मुहूर्त्तकालमौपशमिकसम्यक्त्वं लभते जीवः // २॥मिथ्यात्वं यदुदीर्णं तत् क्षीणमनुदीर्णं चोपशान्तम् / मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् // 1 // 08 क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते / निष्प्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति // 1 //