SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजी श्रीअभय० वत्तियुतम् भाग-१ // 86 // उन्मादः, दण्डः , इति / उक्तरूपमेव दण्डंसर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह-णेरइयाण मित्यादि, एव मिति नारकवदर्थदण्डानर्थदण्डा- द्वितीयमध्ययन भिलापेन चतुर्विंशतिदण्डकोज्ञेयो, नवरं-नारकस्य स्वशरीररक्षार्थं परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां द्विस्थानम्, प्रथमोद्देशक: त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः, अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति / सूत्रम् 70 सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र समाः, दुविहे दंसणेपन्नत्तेतं०-सम्मइंसणेचेव मिच्छादसणेचेव 1, सम्मइंसणेदुविहे पं०२०-णिसग्गसम्मइंसणेचेव अभिगमसम्मइंसणे चेव 2, णिसग्गसम्मइंसणे दुविहे पं० तं०- पडिवाई चेव अपडिवाई चेव 3, अभिगमसम्मदंसणे दुविहे पं० तं०- पडिवाई चेव सम्यग्दर्शनादि अप्पडिवाई चेव 4, मिच्छादसणे दुविहे पं० तं०- अभिग्गहियमिच्छादसणे चेव अणभिगहियमिच्छादसणे चेव 5, अभिग्गहिय (7 आ०) मिच्छादसणे दुविहे पं० तं०- सपज्जवसिते चेव अपज्जवसिते चेव 6, एवमणभिगहितमिच्छादसणेऽवि७॥सूत्रम् 70 // __ दुविहे दंसणे इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं दृष्टिदर्शनं- तत्त्वेषु रुचिः तच्च सम्यग्- अविपरीतं जिनोक्तानुसारि, तथा मिथ्या-विपरीतमिति / सम्मइंसणे इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरम्, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतवदिति, निसर्गे त्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं क्षायोपशमिकं च, अप्रतिपाति क्षायिकम्, तत्रैषां क्रमेण लक्षणं- इहौपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गल- 1 // 86 // त्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कथं?- इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदय
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy