SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 88 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशक: सूत्रम् 71 प्रत्यक्षपरोक्षादिज्ञानं कालिकोत्कालिकान्तम् (23 आ०) अत एव सिद्धत्वेऽप्यनुवर्तत इति। मिच्छादसणे इत्यादि, अभिग्रहः- कुमतपरिग्रहः स यत्रास्ति तदभिग्रहिकं तद्विपरीतंअनभिग्रहिकमिति / अभिग्गहियत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं- सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह- एवं अणभी त्यादि / दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र दुविहे नाणे इत्यादीनि आवस्सगवइरित्ते दुविहे इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि // __ दुविहे नाणे पं० तं- पच्चक्खे चेव परोक्खे चेव 1, पच्चक्खे नाणे दुविहे पन्नत्ते तं०- केवलनाणे चेव णोकेवलनाणे चेव 2, केवलणाणे दुविहे पं० तं०-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव 3, भवत्थकेवलणाणे दुविहे पं० तं०- सजोगिभवत्थकेवलणाणेचेव, अजोगिभवत्थकेवलणाणेचेव 4, सजोगिभवत्थकेवलणाणे दुविहे पं० तं०- पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव 5, अहवा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलनाणे चेव 6, एवं अजोगिभवत्थकेवलनाणेऽवि 7-8, सिद्धकेवलणाणे दुविहे पं० तं०- अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेव 9, अणंतरसिद्धकेवलनाणे दुविहे पं० तं०- एक्काणंतरसिद्धकेवलणाणे चेव अणेक्काणंतरसिद्धकेवलणाणे चेव 10, परंपरसिद्धकेवलणाणे दुविहे पं० तं०- एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव 11, णोकेवलणाणे दुविहे पं० तं०- ओहिणाणे चेव मणपज्जवणाणे चेव 12, ओहिणाणे दुविहे पं० तं०- भवपच्चइए चेव खओवसमिएचेव 13, दोण्हं भवपच्चइए पन्नत्ते, तं०- देवाणंचेव नेरइयाणंचेव 14, दोण्हं खओवसमिएपं०२०- मणुस्साणंचेव 0 संज्ञिनामेवाभिग्रहिकसंभवात्, तत्त्वस्यापर्यवसितत्वाभावात् अतीतेत्यादि / // 88
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy