SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 89 // पंचिंदियतिरिक्खजोणियाणं चेव 15, मणपज्जवणाणे दुविहे पं० तं०- उज्जुमति चेव विउलमति चेव 16, परोक्खे णाणे दुविहे द्वितीयमध्ययनं द्विस्थानम्, पन्नत्ते, तं० आभिणिबोहियणाणे चेव सुयनाणे चेव 17, आभिणिबोहियणाणे दुविहे पं० तं०- सुयनिस्सिए चेव असुयनिस्सिए प्रथमोद्देशक: चेव 18, सुयनिस्सिए दुविहे पं० तं०- अत्थोग्गहे चेव वंजणोग्गहे चेव 19, असुयनिस्सितेऽवि एमेव 20, सुयनाणे दुविहे पं० 20- सूत्रम् 71 अंगपविढे चेव अंगबाहिरे चेव 21, अंगबाहिरे दुविहे पं० त०-आवस्सए चेव आवस्सयवइरित्ते चेव 22, आवस्सयवतिरित्ते दुविहे प्रत्यक्ष परोक्षादिज्ञानं पं० तं०- कालिए चेव उक्कालिए चेव 23 // सूत्रम् 71 // कालिकोत्कासुगमानि, नवरं ज्ञानं विशेषावबोधोऽश्नाति- भुङ्क्ते अश्नुते वा- व्याप्नोति ज्ञानेनार्थानित्यक्ष- आत्मा तं प्रति यद् वर्त्तते / लिकान्तम् (23 आ०) इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षं- अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च-अक्खो जीवो अत्थव्वावणभोयणगुणणिओ जेण। तं पइ वट्टइ नाणं जं पञ्चक्खं तमिह तिविहं॥ 1 // (विशेषाव० ८९)ति, परेभ्यः-अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य-जीवस्य यत्तत्परोक्षं निरुक्तवशादिति, आह च-अक्खस्स पोग्गलकया जं दविंदियमणा परा तेण। तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व॥१॥(विशेषाव०९०)त्ति, अथवा परैरुक्षा- सम्बन्धनं जन्यजनकभावलक्षणमस्येति / परोक्षं- इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः / पच्चक्खे त्यादि, केवलं- एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानं-अवधिमनःपर्यायलक्षणमिति / केवले त्यादि, भवत्थकेवलनाणे चेव त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, भवत्थे त्यादि, सह योगैः- कायव्यापारादिभिर्यः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य 0अक्षो जीवोऽर्थव्यापनभोजनगुणान्वितो येन / तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तदिह त्रिविधम् // 1 // O अक्षात् पुद्गलमयानि यव्येन्द्रियमनांसि पराणि तेन / तेभ्यो यत् ज्ञानं परोक्षमिह तदनुमानमिव // 1 // 0 पोगलमया प्र.।
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy