SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 469 // प्रसप॑न्ति च भोगाद्यर्थिनो देहिन, उक्तञ्च-धावेइरोहणं तरइ सागरं भमइ गिरिनिगुंजेसु / मारेइ बंधवंपिहु पुरिसो जो होज्ज धणलुद्धो॥ चतुर्थमध्ययन 1 // अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजातिपच्चयट्टिइं च लोभदुओ चयइ॥२॥ इति, तथा पूर्वोत्पन्नानां चतु:स्थानम्, चतुर्थोद्देशकः पाठान्तरेण प्रत्युत्पन्नानां वा अविप्पओगेणं ति अविप्रयोगाय रक्षणार्थमिति सौख्याना मिति भोगसम्पाद्यानन्दविशेषाणाम्, सूत्रम् शेष सुगमम्।भोगसौख्यार्थञ्च प्रसर्पन्तः कर्म बद्ध्वा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह- नेरइयाण मित्यादि |340-342 प्रसर्पकाः, व्यक्तम्, केवलमङ्गारोपमोऽल्पकालदाहत्वाद् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोत्पादकत्वा हिमशीतलोऽत्य अंगारादिकन्तशीतवेदनाजनकत्वाद्, अधोऽध इति क्रम इति। आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं-तिरिक्ख- काधुपमाजोणियाण मित्यादि व्यक्तम्, नवरं कङ्कः- पक्षिविशेषस्तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमोऽयमों- यथा हि ऽशनादि वर्णमदाद्याकङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चां सुभक्षः सुखपरिणामश्च स कङ्कोपमहारो नारकाइति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादंझगिति यथा किल किश्चित् प्रविशति दीनाम्, जात्याशीएवं यस्तेषांगलबिले प्रविशति स तथोच्यते, पाणो- मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषांदुःखाद्यः विषतद्विषयौ सपाणमांसोपमः, पुत्रमांसंतुस्नेहपरतया दुःखाद्यतरंस्यादेवं यो दुःखाद्यतरः सपुत्रमांसोपमः, क्रमेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुबिति / आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्रं, सुगमञ्चेदम्, नवरं आसीविसत्ति आश्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषास्ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यनुष्याः धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुञ्जेषु / मारयति बान्धवमपि पुरुषो यो भवेद्धनलुब्धः॥१॥ अटति बहु वहति भारं सहते क्षुधां पापमाचरति धृष्टः। कुलशीलजातिप्रत्ययस्थितिं च लोभोपद्रुतस्त्यजति॥१॥ मा . // 469 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy