________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 470 // कुतोऽपिगुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च-आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह भेया। ते कम्मजाइभेएण णेगहा चउव्विहविग्गप्पा॥१॥(विशेषाव०७९१)(वृश्चिकमंडुकोरगनराः) इति, जातित आशीविषा जात्याशीविषा-वृश्चिकादयः, केवइय त्ति किया विषयो- गोचरो विषस्येति गम्यते, प्रभुः- समर्थोऽर्द्धभरतस्य यत्प्रमाणंसातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा- प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीरं विषेणस्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां- विषरूपापन्नां विषपरिगतामिति क्वचित्पाठे तद्व्याप्तामित्यर्थः / विसट्टमाणिं विकसन्तीं विदलन्तीं कर्तुं विधातुं विषयः स- गोचरोऽसौ अथवा से तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्धावस्तत्ता तस्या विषार्थताया-विषत्वस्य तस्यां वा नो चेव त्ति नैवेत्यर्थः सम्पत्त्या एवंविधबोन्दिसम्प्राप्तिद्वारेण करिसुत्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, समयक्षेत्रं- मनुष्यक्षेत्रम् / विषपरिणामो हि व्याधिरिति तदधिकाराव्याधिभेदानाह चउव्विहे वाही पं० २०-वातिते पित्तिते सिंभिते सन्निवातिते, चउव्विहा तिगिच्छा पं० तं०-विज्जो ओसधाई आउरे परिचारते १॥सूत्रम् 343 // चत्तारि तिगिच्छगा पं० तं०- आततिगिच्छते नाममेगे णो परतिगिच्छते१परितिगिच्छए नाममेगे 4, 2, चत्तारि पुरिसजाया पं० तं०- वणकरे णाममेगे नो वणपरिमासी वणपरिमासी नाममेगे णो वणकरे एगे वणकरेवि वणपरिमासीवि एगे णो वणकरे णो (c) आशी दंष्ट्रा तद्गतमहाविषा आशीविषा द्विविधभेदाः। ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः॥ 1 // चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गयः 8 // 470 //