________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 468 // कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउविहे आहारे पं० तं०- असणे जावसातिमे, देवाणं चउविहे आहारे चतुर्थमध्ययनं| पं० तं०- वनमंते गंधमंते रसमंते फासमंते॥सूत्रम् 341 / / चतु:स्थानम्, चतुर्थोद्देशकः चत्तारि जातिआसीविसापं० तं०-विच्छुतजातीयासीविसे मंडुक्कजातीयासीविसे उरगजातीयासीविसेमणुस्सजातिआसीविसे, विच्छुयजातिआसीविसस्स णं भंते! केवइए विसए पन्नत्ते?, पभू णं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोंदि विसेणं 340-342 प्रसर्पकाः , विसपरिणयं विसट्टमाणिं करित्तए विसएसे विसट्ठताए नोचेवणंसंपत्तीए करेंसुवा करेंति वा करिस्संतिवा, मंडुक्कजातिआसीविसस्स अंगारादिकपुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं (विसप०) विसट्टमाणिं, सेसं तं चेव जाव करेस्संति वा, श्राद्युपमा ऽशनादिउरगजातिपुच्छा, पभूणं उरगजातिआसीविसे जंबूद्दीवपमाणमेत्तंबोंदि विसेण सेसंतंचेवजाव करेस्संति वा, मणुस्सजातिपुच्छा, वर्णमदाद्यापभूणंमणुस्सजातिआसीविसे समतखेत्तपमाणमेत्तं बोंदिं विसेणं विसपरिणतं विसट्टमाणिं करेत्तए, विसते से विसट्ठताते नोचेवणं हारो नारका दीनाम्, जाव करिस्संति वा // सूत्रम् 342 // चत्तारि पसप्पगे त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धोऽनन्तरसूत्रे देवा देव्यश्च निर्दिष्टास्ते च भोगवन्तः सुखिताश्च विषतद्विषयौ भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या- प्रकर्षेण सर्पन्तिगच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, अणुप्पन्नाणं ति द्वितीयार्थे षष्ठीति अनुत्पन्नान्- असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा उप्पाइत्त त्ति उत्पादयितुं सम्पादनाय अथवा-॥४६८ // ऽनुत्पन्नानांभोगानामुत्पादयिता- उत्पादकः सन् एकः कोऽपि प्रसर्पति- प्रगच्छति, प्रसर्पको वा प्रगन्ता भवतीति गम्यते, जात्याशी