SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 467 // करेंति, तं०- देवा 1 देवीओ 2 विमाणा 3 आभरणा ४,३॥सूत्रम् ३३९॥चउट्ठाणस्स ततिओ उद्देसतो समत्तो। चतुर्थमध्ययन चउविहे इत्यादि, सङ्ख्यायते- गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थस्तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धम्, एवं चतु:स्थानम्, चतुर्थोद्देशकः व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थो, राशिरिति त्रैराशिकपञ्चराशिकादीति / रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणा-8 340-342 माह-अहे इत्यादि सुगमम्, किन्तु अधोलोके- उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका- नारका प्रसर्पकाः, अंगारादिकएते कृष्णस्वरूपत्वाद् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वाद श्राद्युपमान्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, ज्शनादि वर्णमदाद्यातथा अशुभाः पुद्गलास्तमिश्रभावेन परिणता इति / मणि त्ति मणयश्चन्द्रकान्ताद्याः, जोइ त्ति ज्योतिरनिरिति ॥चतुःस्थानकस्य हारोनारकातृतीयोद्देशको विवरणतः समाप्त इति // दीनाम्, जात्याशी॥चतुर्थाध्ययने चतुर्थोद्देशकः॥ विषतद्विषयौ व्याख्यातस्तृतीयोद्देशकस्तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धइहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापित एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादित्रंचत्तारि पसप्पगा पं० तं०- अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते // 467 // अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए / सूत्रम् 340 // णेरतिताणंचउव्विहे आहारे पं० तं०- इंगालोवमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउव्विहे आहारे पं० तं०
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy