________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 157 // कालविशेषवद् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह- गामे त्यादि, इह च प्रत्येक द्वितीयमध्ययन जीवाइ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनांच जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि द्विस्थानम्, चतुर्थोद्देशकः 1, निगमाः- वणिग्निवासा, राजधान्यो- यासु राजानोऽभिषिच्यन्ते रखेटानि-धूलिप्राकारोपेतानि, कर्बटानि-कुनगराणि सूत्रम् 15 3, मडम्बानि सर्वतोऽर्द्धयोजनात् परतोऽवस्थितग्रामाणि द्रोणमुखानि येषां जलस्थलपथावुभावपि स्तः 4, पत्तनानि येषु समयावलि कादित जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा- लोहाद्युत्पत्तिभूमयः 5, आश्रमा:- तीर्थस्थानानि संवाहाः- समभूमौ जून उत्सर्पिण्य* कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति 6, सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि 7, न्तानाम् 25, ग्रामनगरादिआरामा-विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति, उद्यानानि पत्रपुष्प तोराजधान्यफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं- गमनं येष्विति 8, वनानीत्येक न्तानाम् 47, जातीयवृक्षाणि, वनखण्डा:- अनेकजातीयोत्तमवृक्षाः 9, वापी चतुरस्रा, पुष्करिणी वृत्ता पुष्करवती वेति 10, सरांसि छायादीनां शनिप्रवाजलाशयविशेषाः, सरःपतयः- सरसां पद्धतयः 11, अगड त्ति अवटाः- कूपाः, तडागादीनि प्रतीतानि 12, पृथिवी तान्तानांच रत्नप्रभादिका उदधिः- तदधो घनोदधिः 14, वातस्कन्धाः- घनवाततनुवाता इतरे वा अवकाशान्तराणि-वातस्कन्धानाम जीवा जीवत्वम् धस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् 15, वलयानि-पृथिवीनां वेष्टनानि घनोदधिघनवाततनुवातलक्षणानीति विग्रहा- लोकनाडीवक्राणि, जीवता चैषांपूर्ववत् 16, द्वीपाः समुद्राश्च प्रतीताः 17, वेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीता:१८, द्वाराणि-विजयादीनि तोरणानि तेष्वेवेति 19, नैरयिका:-क्लिष्टसत्त्वविशेषास्तेषांचाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिकावासास्तेषांच जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विंशतिदण्डकोऽ // 157 //