________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम भाग-१ // 158 // भिधेयः 43 अत एवाह-याव दित्यादि, कल्पा:- देवलोकास्तदंशाः कल्पविमानावासाः 44, वर्षाणि- भरतादिक्षेत्राणि, द्वितीयमध्ययन वर्षधरपर्वता:- हिमवदादयः 45, कूटानि- हिमवत्कूटादीनि, कूटागाराणि- तेष्वेव देवभवनानि 46, विजयाः द्विस्थानम्, चतुर्थोद्देशकः चक्रवर्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः- क्षेमादिकाः, जीवे त्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति सूत्रम् 96 47 / येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह- छाये त्यादि सूत्रपञ्चकं गतार्थम्, नवरं छाया वृक्षादीनामातपः आदित्यस्य, दोसिणा-प्रेम-द्वेषौ बन्धी, रागतिवत्तिज्योत्स्ना अन्धकाराणि-तमांसि, अवमानानि-क्षेत्रादीनांप्रमाणानि हस्तादीनि, उन्मानानि-तुलायाः कर्षादीनि, द्वेषाभ्यां अतियानगृहाणि- नगरादिप्रवेशे यानि गृहाणि, उद्यानगृहाणि प्रतीतानि, अवलिंबा सणिप्पवाया य रूढितोऽवसेया इति, पापम्, किमेतत् सर्वमित्याह-जीवा इति च, जीवव्याप्तत्वात् तदाश्रितत्वाद्वा, अजीवा इति च पुद्गलाद्यजीवरूपत्वात् तदाश्रितत्वाद्वेति, आभ्युपगमि क्यौपक्रमिप्रोच्यते-जिनैः प्ररूप्यत इति / इह च जीवाइ येत्यादि सूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति / अथ समयादिवस्तु जीवाजीव कीयामुदीर्णारूपमेव कस्मादभिधीयते?, उच्यते, तद्विलक्षणराश्यन्तराभावाद्, अत एवाह-दोरासी त्यादि कण्ठ्यम् / जीवराशिश्च द्विधा दीनि, (योगप्रत्ययबद्धमुक्तभेदात्, तत्र बद्धानां बन्धनिरूपणायाह बन्धस्वरूपम्) दुविहे बंधे पं० तं०- पेजबंधे चेव दोसबंधेचेव, जीवाणं दोहिं ठाणेहिं पावं कम्मं बंधंति, तं०- रागेण चेव दोसेण चेव, जीवाणं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तं०- अब्भोवगमिताते चेव वेतणाते उवक्कमिताते चेव वेयणाते, एवं वेदेति एवं णिज्जरेंतिअब्भोवगमिताते चेव वेयणाते उवक्कमिताते चेव वेयणाते // सूत्रम् 96 // // 158 // दुविहेत्यादि। प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, यदाह-माया लोभकषायश्चेत्येतद् / रागसंज्ञितं द्वन्द्वम् / क्रोधो मानश्च पुनद्वैष इति समासनिर्दिष्टः॥१॥ (प्रशम० 32) इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादक