________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 21 // णाणगुणमित्तगहणे घिप्पइ जीवो गुणी सक्खं // 1 // अह अन्नो तो एवं गुणिणो न घडादयो वि पञ्चक्खा / गुणमित्तग्गहणाओ जीवम्मि प्रथममध्ययनकुतो विआरोऽयं? ॥२॥(विशेषाव० 1558-59-60) ति, ये तुसकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषांसर्वात्मनैव मेकस्थानम्, सूत्रम् 2 प्रत्यक्ष इति / तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदंशरीरंभोग्यत्वाद्, ओदनादिवत्, व्योमकुसुमं विपक्षः, द्रव्यार्थसच कर्ता जीव इति, नन्वोदनकर्तृवन्मूर्त आत्मा सिद्ध्यतीति साध्यविरुद्धो हेतुरिति, नैवम्, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, प्रदेशार्थता विचारः, आह च-जो कत्तादि स जीवो सज्झविरुद्धत्ति ते मई हुज्जा / मुत्ताइपसंगाओ तं नो संसारिणो दोसो॥१॥ (विशेषाव० १५७०)त्ति, न अवयविचायमेकान्तो, यदुत- लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैकान्ततोऽप्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य साधनम्, आत्मसाधनम्, ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो येनान्यदेहे दर्शनमविनाभावग्रहणनियामकं / सामान्यभवतीति, उक्तञ्च-सोऽणेगंतो जम्हा लिंगेहि समं अदिट्ठपुव्वोवि। गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि॥१॥ (विशेषाव० 1566) विशेषविचारः इति, आगमगम्यत्वं त्वात्मनः एगे आया इत एव वचनात्, नचास्यागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति / किञ्च-आत्माभावेजातिस्मरणादयस्तथा प्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौच न प्राप्नुयुरिति / आत्मनस्तु सप्रदेशत्वमवश्यमभ्युपगन्तव्यम्, निरवयवत्वेतु हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्चेति सप्रदेश आत्मा प्रत्यवयवं चैतन्यलक्षणतगुणोपलम्भात्, प्रतिग्रीवाद्यवयवमुपलभ्य भवेत् गुणेभ्यः, यदि नाम सोऽनन्यः / ज्ञानमात्रगुणग्रहणे गृह्यते जीवो गुणी साक्षात् // 1 // अथान्यस्तदैवं गुणिनो न घटादयोऽपि प्रत्यक्षाः / गुणमात्रग्रहणात् जीवे // 21 // कुतो विचारोऽयम् / / 2 / / 0 यः कादिः स जीवः साध्यविरुद्ध इति ते मतिर्भवेत्। मूर्त्तत्वादिप्रसङ्गात् तन्न संसारिणो दोषः॥ 1 // 0 स्यैव एका० (मु०)108 देहेऽदर्शन (मु०)। 0 सोऽनेकान्तो यस्मात् लिङ्गैः सममदृष्टपूर्वोऽपि / ग्रहलिङ्गदर्शनात् ग्रहोऽनुमेयः शरीरे // 1 // 7 अत (मु०)।