________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ ||397 // नाम तन्नामसर्वं नाम्ना सर्वं सर्व इति वा नाम यस्येति विग्रहाद्- नामशब्दस्य च पूर्वनिपातस्तथा स्थापनया- सर्वमेतदितिकल्पनया अक्षादि द्रव्यं सर्वं स्थापनासर्वं स्थापनैव वा अक्षादिद्रव्यरूपा सर्वं स्थापनासर्वम्, आदेशनमादेश- उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते- सर्वं घृतं भुक्तम्, प्रधानेऽप्युपचारो यथा ग्रामप्रधानेषु गतेषु पुरुषेषु सो ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वमुपचारसर्व्वमित्यर्थस्तथा निरवशेषतया- अपरिशेषव्यक्तिसमाश्रयेण सर्वं निरवशेषसर्वम्, यथाअनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद्व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः। अनन्तरं सर्वं प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तवर्तिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह माणुसुत्तरस्सणं पव्वयस्स चउदिसिं चत्तारि कूडापं० तं०- रयणे रतणुच्चते सव्वरयणे रतणसंचये।सूत्रम् 300 // जंबुद्दीवे 2 भरहेरवतेसुवासेसुतीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबुद्दीवे २भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्णपए णं चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबूद्दीवे 2 भरहेरवएसुवासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ / / 301 // जंबूद्दीवे 2 देवकुरुउत्तरकुरुवजाओचत्तारि अकम्मभूमीओपं० तं०- हेमवते हेरन्नवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयडपव्वता पं० तं०- सद्दावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिड्वितीया जावपलिओवमट्टितीता परिवसंति, तं०साती पभासे अरुणे पउमे, जंबूहीवे 2 महाविदेहे वासे चउव्विहे पं० २०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽविणं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उहूं उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पं०, जंबूहीवे 2 मंदरस्स पव्वयस्स चतुर्थमध्ययन चतःस्थानम्, द्वितीयोद्देशकः सूत्रम् 300-302 मानुषीत्तरकूटाः,सुषमसुषमामानम्, देवकुरूत्तरकर्वकर्मभूमिवृत्तवैताब्यतदधिपमहाविदेहनिषधाद्युबत्ववक्षस्कार 16 जघन्यपदचक्रयादि मेरुवनाभिघकाशला // 397 //