SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 368 // इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिदं सुगमम्, नवरं क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीनानिरोधवन्तः प्रतिसंलीनास्तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः, उक्तं चउदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं / जं एत्थ कसायाणं कसायसंलीणया एसा॥१॥ कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनःप्रतिसंलीन एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा-अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं। कज्जंमिय विहीगमणं जोगे संलीणया भणिया॥१॥ सद्देसु य भद्दयपावएसु सोयविसयमुवगएसु / तुटेण व रुद्रेण व समणेण सया न होयव्वं॥१॥ एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनःप्रभृतिभिरसंलीनो भवति विपर्ययादिति / असलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुभङ्गीरूपैर्दीनसूत्रैराह-दीनो- दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुनर्दीनोऽन्तर्वृत्त्येत्यादिचतुर्भङ्गी, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयम्, दीनपरिणतोऽदीनः सन्दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी 2, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया 3, तथा दीनमनाः स्वभावत एवानुन्नतचेताः 4, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपिकथञ्चिद्धीनविमर्शः५, तथा दीनप्रज्ञोहीनसूक्ष्मार्थालोचनः 6, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथा दीनदृष्टिर्विच्छायचक्षुः 7, तथा दीनशीलसमाचारो हीनधर्मानुष्ठान: 8, तथा दीनव्यवहारो हीनान्योऽन्यदानप्रतिदानादिक्रियो हीनविवादो वा 9, तथा दीनपराक्रमो हीनपुरुषकार इति 10, तथा Gउदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणम् / यदत्र कषायाणामेषा कषायसंलीनता॥ 1 // 0 अप्रशस्तानां योगानां निरोधः कुशलानामुदीरणं च। कार्ये च विधिना गमनमेषा योगे संलीनतोक्ता // 1 // 0 शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु / रुष्टेन वा तुष्टेन वा सदा श्रमणेन न भवितव्यम् // 1 // चतुर्थमध्ययनं चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 278-279 क्रोधादिमन आदिसंलीनासंलीनते, दीनदीनपरिणतरूप मन:सङ्कल्पादि चतुर्भङ्गयः // 368 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy