SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 367 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ व्याख्यातश्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धोऽनन्तरोद्देशके जीवादिद्रव्यपर्यायाणांचतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयं चत्तारि पडिसंलीणा पं० त० कोहपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसंलीणे, चत्तारि अपडिसंलीणा पं० तं०-कोहअपडिसलीणे जाव लोभअपडिसंलीणे, चत्तारि पडिसंलीणा पं० तं०-मणपडिसंलीणे वतिपडिसंलीणे कायपडिसलीणे इंदियपडिसंलीणे, चत्तारि अपडिसंलीणा पं० तं०- मणअपडिसंलीणे जाव इंदियअपडिसंलीणे 4 // सूत्रम् 278 // चत्तारिपुरिसजाता पं० तं०-दीणे णाममेगे दीणे दीणे णाममेगे अदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे (4),1, चत्तारि पुरिसजाता पं० तं०-दीणे णाममेगे दीणपरिणते दीणे णामं एगे अदीणपरिणते अदीणे णामं एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते (4),2, चत्तारिपुरिसजाता पं० २०-दीणेणाममेगे दीणरूवे ह्व (4),3, एवंदीणमणे (४),४,दीणसंकप्पे (4),5, दीणपन्ने (4),6, दीणदिट्ठी (4),7, दीणसीलाचारे (4),8, दीणववहारे (4),9, चत्तारि पुरिसजाया पं० तं०- दीणेणाममेगे दीणपरक्कमे, दीणे णाममेगे अदीण ह्व (4),10, एवं सव्वेसिंचउभंगो भाणियव्वो, चत्तारि पुरिसजाता पं० तं०- दीणे णाममेगे दीणवित्ती (4),11, एवंदीणजाती (4),12, दीणभासी (4),13, दीणोभासी (4),14, चत्तारि पुरिसजाता पं० २०-दीणेणाममेगे दीणसेवी ह्व (4),15, एवं दीणे णाममेगे दीणपरियाए (4),16, दीणेणाममेगे दीणपरियाले ह्व (4),17, सव्वत्थ चउभंगो॥सूत्रम् 279 // चत्तारि पडिसलीणे त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धोऽनन्तरसूत्रे प्रज्ञप्तय उक्तास्ताश्च प्रतिसंलीनैरेव बुध्यन्त चतुर्थमध्ययनं | चतु:स्थानम्, द्वितीयोद्देशकः सूत्रम् 278-279 क्रोधादिमन आदिसंलीनासंलीनते, दीनदीनपरिणतरूपमन:सङ्कल्पादिचतुर्भङ्गयः 17 // 367 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy