________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 11 // प्रत्यक्ष महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह च-रिजु सामण्णं तम्मत्तगाहिणी रिजुमती मणोनाणं। पायं विसेसविमुहं द्वितीयमध्ययनं घडमेत्तं चिंतितं मुणइ॥१॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला। चिंतियमणुसरइ घडं पसंगओ पज्जयसएहिं॥२॥ द्विस्थानम्, प्रथमोद्देशकः (विशेषाव०७८४-८५) आभिणिबोहिए इत्यादि, श्रुतं कर्मतापन्नं निश्रितं- आश्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितम्, तानाजातम्,8 सूत्रम् 71 यत्पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वतदपरिकर्मितमतेः परोक्षादिज्ञानं क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च-पुव्वं सुयपरिकम्मियमतिस्स जं संपयं सुयातीतं। तं निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं॥१॥ (विशेषाव० १६९)ति सुये त्यादि, अत्थोग्गहे लिकान्तम् त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं (23 आ०) प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानं दर्शनमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान्स आन्तमौहर्त्तिक इति, अयंचेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं- तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन- उपकरणेन्द्रियेण / शब्दादित्वपरिणतद्रव्याणां वा व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, अथवा व्यञ्जनं-इन्द्रियशब्दादिद्रव्यसम्बन्ध इति, आह च-वंजिज्जइ जेणऽत्थो घडोव्व दीवेण वंजणं तो तं। उवगरणिंदियसद्दादिपरिणयद्दव्वसंबंधो॥१॥ (विशेषाव० १९४)त्ति, अयं (r) ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् / प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति। विपुलं वस्तुविशेषणमानं तद्ग्राहिणी मतिर्विपुला। चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः॥ 2 // 0 पूर्वं श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रुतातीतम् / तनिश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् // 1 // 0 व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं ततस्तत्। उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः॥ 1 // // 91 //