SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 326 // प्रथमोद्देशक: पुरुषकारविशेषः परेषां वा-शत्रूणामाक्रमणम्, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति 13, उन्नतविपर्ययः सर्वत्र चतुर्थमध्ययनं प्रणतत्वं भावनीयमिति, एगे पुरी त्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, चतुःस्थानम्, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतोवृक्षसूत्रं नास्ति, नाध्येतव्यमितियावद्, इह मनःप्रभृतीनांदार्टान्तिकपुरुषधर्माणां दृष्टान्त-सूत्रम् 236 भूतवृक्षेष्वसम्भवादिति / उज्जुत्ति ऋजुः- अवक्रो नामेति पूर्ववदेकः कश्चिद्वृक्षस्तथा ऋजुरविपरीतस्वभाव औचित्येन फला उन्नतवृक्षादि साम्येन पुरुषदिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति- वक्रः, फलादौ विपरीतः, तृतीये प्रथमपदं वक्र:- कुटिलश्चतुर्थः / चतुर्भया 26 सुज्ञानः, अथवा पूर्वमृजुरवक्रः, पश्चादपि ऋजुः-अवक्रोऽथवा मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः 1, सूत्रम् 8237-239 पुरुषस्तु ऋजुः- अवक्रो बहिस्तात् शरीरगतिवाक्चेष्टादिभिस्तथा ऋजुरन्तर्नियित्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव प्रतिमाप्रतिवङ्कइति तु वक्रोऽन्तर्मायित्वेन कारणवशप्रयुक्तार्जवभावदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽ- पन्नभाषाः, न्तर्निर्माय इति प्रवचनगुप्तिरक्षाप्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्येयम् / सत्यादिभाषा: वस्त्रौपम्येन अथ ऋजुऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाह- एव मित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण यथेति येन प्रकारेण परिणतरूपादिविशेषणनवकविशेषिततयेत्यर्थ उन्नतप्रणताभ्यां परस्परं प्रतिपक्षभूताभ्यां तुर्भङ्गायः गमः- सदृशपाठः कृतः, तथा तेन प्रकारेण परिणतरूपादिविशेषिताभ्यामित्यर्थः, ऋजुवक्राभ्यामपि भणितव्यः, कियान् स इत्याह- जाव परक्कमे त्ति, ऋजुवक्रवृक्षसूत्रात्त्रयोदशसूत्रं यावदित्यर्थः, तत्र च ऋजु 2 ऋजुपरिणत 2 ऋजुरूप 2 लक्षणानि षट् सूत्राणि वृक्षदृष्टान्तपुरुषदार्टान्तिकस्वरूपाणि, शेषाणि तुमनःप्रभृतीनिसप्त अदृष्टान्तानीति 13 / पुरुषविचार एवेदमाह पडिमापडिवनस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तं०- जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी॥ पुरुषच 326 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy