________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 325 // गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैर्ज्ञानादिभिः प्रव्रज्यापर्याये अथवा उन्नत उत्तमभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवादि- चतुर्थमध्ययनं वदित्येकः तहेव त्ति वृक्षसूत्रमिवेदम्, जाव त्ति यावत् पणए नाम एगे पणए त्ति चतुर्थभङ्गकस्ताव वाच्यम्, तत्र उन्नतस्तथैव चतुःस्थानम्, प्रथमोद्देशकः प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवद् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः सूत्रम् 236 शैलकवद् मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवत्कालशौकरिकवद्वेति 2, एवं दृष्टान्तदाान्तिकसूत्रे सामान्यतोऽभिधाय | उन्नतवृक्षादि साम्येन पुरुषतद्विशेषसूत्राण्याह- उन्नतस्तुङ्गतया एको वृक्ष उन्नतपरिणतोऽशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत चतुर्भङ्गयः 26 इत्येकः, द्वितीये भङ्गे प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागाद्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता चास्य पूर्वमुन्नतत्वप्रणतत्वेसामान्येनाभिहिते इह तुपूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दार्शन्तिकेऽपिपरिणतसूत्रमवगन्तव्यमिति 4, परिणामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्रम्, तत्र उन्नतरूपः संस्थानावयवादिसौन्दर्यात् 5, गृहस्थपुरुषोऽप्येवम्, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति 6, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि तत्र उन्नतो जात्यादिगुणैरुच्चतया वा उन्नतमना:- प्रकृत्या औदार्यादियुक्तमना, एवमन्येऽपि त्रय 7, एव मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थम्, सङ्कल्पो-विकल्पो मनोविशेष एव विमर्श इत्यर्थ, उन्नतत्वं चास्यौदार्यादियुक्ततया / सदर्थविषयतया वा 8, प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थस्तस्याश्चोन्नतत्वमविसंवादितया 9, तथा दर्शनं दृष्टिःचक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यविसंवादितयैवेति 10, क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्र शीलाचारः, शीलंसमाधिस्तत्प्रधानस्तस्य वाऽऽचारोऽनुष्ठानंशीलेनवा-स्वभावेनाचार इति, उन्नतत्वंचास्यादूषणतया, वाचनान्तरेतुशीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति 11, व्यवहारोऽन्योऽन्यदानग्रहणादिविवादोवा, उन्नतत्वमस्य श्लाघ्यत्वेनेति 12, पराक्रमः