________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 327 // सूत्रम् 237 // चत्तारि भासाजाता पं० तं०- सच्चमेगं भासज्जायंबीयं मोसंतइयं सच्चमोसंचउत्थं असच्चमोसं 4 // सूत्रम् 238 / / चत्तारि वत्था पं० तं०-सुद्धे णामंएगे सुद्धे 1 सुद्धे णाम एगे असुद्धे 2 असुद्धे णाम एगे सुद्धे 3 असुद्धे णामं एगे असुद्धे 4, एवामेव चत्तारि पुरिसजाता पं० तं०-सुद्धे णामं एगे सुद्धे चउभंगो 4, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० तं०- सुद्धे णाम एगे सुद्धमणे चउभंगो 4, एवं संकप्पे जाव परक्कमे।सूत्रम् 239 // पडिमेत्यादि स्फुटम्, परं प्रतिमा- भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नोऽभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनीपानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथञ्चित्सूत्रार्थयो, तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी- प्रतिपादनीति / भाषाप्रस्तावाद्धाषाभेदानाह- चत्तारि भासे त्यादि, जातं- उत्पत्तिधर्मकं तच्च व्यक्तिवस्तु, अतो भाषाया जातानि- व्यक्तिवस्तूनि भेदाः- प्रकारा भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकं- प्रथमं सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं वा भाषाकाययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिस्तस्या जातं- प्रकारो भाषाजातमस्त्यात्मेत्यादिवद्, द्वितीयं सूत्रक्रमादेव मोसं तिप्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावमात्माऽस्त्यकर्तेत्यादिवत्, चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे- सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा / तब्विवरीया मोसा सत्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा। तद्विपरीता मृषा - चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 237-239 प्रतिमाप्रतिपन्नभाषा:, सत्यादिभाषा: वस्त्रौपम्येन पुरुषचतुर्भङ्गयः // 327 //