SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 328 // मीसा जा तदुभयसहावा॥१॥अणहिगया जा तीसुवि सद्दो च्चिय केवलो असच्चमुसा। एया सभेयलक्खण सोदाहरणा जहा सुत्ते॥२॥ चतुर्थमध्ययनं (विशेषाव० 376-77) इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री- चत्तारि वत्थे त्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मल चतुःस्थानम्, प्रथमोद्देशकः तन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवा पूर्वं शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दान्तिकयोजना एवमेवे त्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया 240-242 अतिजातादिवेति चउभंगो त्ति चत्वारो भङ्गाः समाहृताश्चतुर्भङ्गी चतुर्भङ्गवा, पुंल्लिङ्गता चात्र प्राकृतत्वात्, तदयमों- वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति / एव मिति यथाशुद्धात् शुद्धपदे परे चतुर्भङ्गंसदार्टान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे सत्यादिपुरुषरूपपदे च चतुर्भङ्गानि वस्त्राणि सपडिवक्ख त्ति सप्रतिपक्षाणि सदान्तिकानि वाच्यानीति, तथाहि- चत्तारि वत्था पन्नत्ता, चतुर्भङ्गयः, कोरकोपमतंजहा- सुद्धे नाम एगे सुद्धपरिणए चतुर्भङ्गी, एवमेवे त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नामं एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् / चत्तारी त्यादि, शुद्धो बहिः शुद्धमना अन्त एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः चतुर्भङ्गयः शुद्धशीलाचारः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाह- एव मित्यादि। पुरुषभेदाधिकार एवेदमाह चत्तारि सुता पं० तं०- अतिजाते अणुजाते अवजाते कुलिंगाले॥सूत्रम् 240 // चत्तारि पुरिसजाता पं० तं०- सच्चे नाम एगे सच्चे, सच्चे नाम एगे असच्चे 4, एवं परिणते जाव परक्कमे, चत्तारि वत्था पं० तं०- सुती // 328 // नाम एगे सुती, सुईनाम एगे असुई, चउभंगो 4, एवामेव चत्तारि पुरिसजाता पं० तं०-सुतीणामंएगे सुती, चउभंगो, एवं जहेव सुद्धेणं 4 मिश्रा (सा) या तदुभयस्वभावा॥ 1 // या तिसृष्वपि अनधिकृता केवलः शब्द एव (सा)ऽसत्यामृषा। एताः सभेदलक्षणाः सोदाहरणा यथा सूत्रे // 2 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy