________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 236 // तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 163 आकाशप्रतिष्ठितादि, ऊर्ध्वादिदिक्षु गत्यादय: 14, (दिक्स्वरूपम्) तिविहे त्यादि सूत्रसिद्धम् ॥जीवाधिकारात् सर्वजीवांस्त्रिस्थानकावतारेण षड्भिः सूत्रैराह-तिविहे त्यादि, सुबोधम्, नवरं नोपज्जत्त त्ति नोपर्याप्तकानोअपर्याप्तका:- सिद्धाः, एव मिति पूर्वक्रमेण सम्मट्ठिीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्गहार्थमिति। करवा तिविहा सव्वजीवापं० तं०- परित्ता 1 अपरित्ता 2 नोपरित्तानोअपरित्ता 3 तत्र परीत्ता:- प्रत्येकशरीराः अपरीत्ताः-साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, सुहुम त्ति तिविहा सव्वजीवा पं० तं०- सुहमा बायरा नोसुहमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति // सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह तिविधा लोगठिती पं० तं०- आगासपइट्ठिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं० तं०- उद्धा अहा तिरिया 1, तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्ढाए अहाते तिरियाते 2, एवं आगती ३वक्कंती 4 आहारे 5 वुड्डी 6 णिवुड्डी ७गतिपरियाते 8 समुग्धाते ९कालसंजोगे 10 दंसणाभिगमे 11, णाणाभिगमे 12, जीवाभिगमे 13, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० तं०- उड्ढाते अहाते तिरियाते 14, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि।सूत्रम् 163 // तिविहे त्यादि कण्ठ्यम्, किन्तु लोकस्थितिर्लोकव्यवस्था आकाशं-व्योम तत्र प्रतिष्ठितो- व्यवस्थित आकाशप्रतिष्ठितो वातो- घनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वाद् उदधिर्घनोदधिः पृथिवी-तमस्तमःप्रभादिकेति // उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् तओ दिसे त्यादि सूत्राणि चतुर्दशाह- सुगमानि च, नवरं दिश्यते- व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक्, सा च नामादिभेदेन सप्तधा, // 236 //