SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 237 // गत्यादय:१४, आह च-नाम 1 ठवणा 2 दविए 3 खेत्तदिसा 4 तावखेत्त 5 पन्नवए 6 / सत्तमिया भावदिसा 7 सा होअट्ठारसविहा उ॥१॥ तृतीयमध्ययनं (आव०नि० ८०९)तत्र द्रव्यस्य- पुद्गलस्कन्धादेर्दिक् द्रव्यदिक्, क्षेत्रस्य- आकाशस्य दिक् क्षेत्रदिक, सा चैवं-अट्ठपएसो त्रिस्थानम्, द्वितीयोद्देशकः रुयगो तिरियंलोयस्स मज्झयारंमि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं॥१॥(आचा०नि०४२) तत्र पूर्वाद्या महादिशश्चतम्रोऽपि सूत्रम् 163 द्विप्रदेशादिका व्युत्तरा, अनुदिशस्तु एकप्रदेशा अनुत्तरा ऊ धोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-दुपएसादि दुरुत्तर 4 आकाश प्रतिष्ठितादि, एगपएसा अणुत्तरा चेव / चउरो 4 चउरो य दिसा चउरादि अणुत्तरा दुन्नि 2 // 1 // सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि। अदिदिक्ष मुत्तावलीउ चउरो दो चेव य हुँति रुयगनिभा॥२॥ (आचा०नि० 44-46) नामानि चासां- इंद 1 ग्गेयी 2 जम्मा य 3 नेरई 4 (दिक्स्वरूपम्) वारुणी य 5 वायव्वा 6 / सोमा 7 ईसाणावि य 8 विमला य 9 तमा 10 य बोद्धव्वा // 1 // (आचा०नि० 43) तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, साच अनियता, यत उक्तं- जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा / तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं॥१॥ (विशेषाव० २७०१)तथा प्रज्ञापकस्य- आचार्यादेर्दिक् प्रज्ञापकदिक्, सा चैवं- पन्नवओ जयभिमुहो सा पुव्वा सेसिया पयाहिणओ। तस्सेवऽणुगंतव्वा अग्गेयाई दिसा नियमा॥१॥भावदिक् चाष्टादशविधा-"पुढवि 1 जल 2 जलण 3 वाया 4 मूला 5 खंध 6 ग 7 पोरबीया य 8 / बि ९ति 10 चउ 11 पंचिंदियतिरिय 12 नारगा 13 देवसंघाया 14 // 6नाम स्थापना द्रव्यक्षेत्रदिशस्तापक्षेत्रप्रज्ञापकाः। सप्तमीका भावदिक् सा भवत्यष्टादशविधा एव // 1 // ॐ अष्टप्रदेशो रुचको मध्ये तिर्यग्लोकस्य / एष प्रभवो दिशामेष एवानुदिशामपि // 1 // ॐ व्युत्तरा द्विप्रदेशादिका अनुत्तरैकप्रदेशा चैव। चतस्रश्चतस्रश्च दिशः चतुरादी अनुत्तरे द्वे॥१॥ 0 शकटोर्द्धिसंस्थिता महादिशो 8 // 237 // भवन्ति चतस्रः। मुक्तावलीव चतम्रो द्वे एव च भवतो रुचकनिभे॥१।। ऐन्द्री आग्नेयी यमा च नैर्ऋतिर्वारुणी च वायव्या / सोमा ईशानी अपि च विमला च तमा च 8 बोद्धव्या॥१येषां यतः सूर्य उदयते तेषां सा भवति पूर्वा / तापक्षेत्रदिक् प्रदक्षिणं शेषा अस्याः॥१॥ 7 प्रज्ञापको यदभिमुखस्तिष्ठति सा पूर्वा प्रदक्षिणतः शेषाः। तस्या एवानुगंतव्या आग्नेय्याद्या दिशो नियमात्॥१।ॐ पृथ्वीजलज्वलनवाता मूलस्कन्धानपर्वबीजाश्च / द्वित्रिचतुःपञ्चेन्द्रियतिर्यग्नारका देवसंघाताः॥१॥ - 8
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy