SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 29 // स्थितिः, कप्पति तु / जो जिणपुंगवमुदं नमिऊण तमेव धरिसेइ ॥२॥त्ति, संसारमणवयग्गं जाइजरामरणवेयणापउरं। पावमलपडलछन्ना भमंति तृतीयमध्ययन मुद्दाधरिसणेणं // 3 // (बृहत्क० भा०५००८-१०) इति, परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं त्रिस्थानम्, चतुर्थोद्देशकः च-जोय सलिंगे दुट्ठो कसायविसएहिं रायवहगोय। रायग्गमहिसिपरिसेवओ य बहुसो पयासोय॥१॥प्रमत्तः- पञ्चमनिद्राप्रमादवान्, सूत्रम् मांसाशिप्रव्रजितसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य इति, आह च-अवि केवलमुप्पाडे ण य लिंग देइ अणइसेसी से। 199-201 किल्बिषदेसवयदसणं वा गेण्ह अणिच्छे पलायंति॥ 1 // (बृहत्क० भा० 5024) तथा, अन्योऽन्यं- परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन्, पुरुषयुगमिति शेषः, उच्यतेच-आसयपोसयसेवी केविमणूसा दुवेयगा होति / तेसिं लिंगविवेगो (बृहत्क० भा०५०२६)त्ति, शक्रपर्षआसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपिमहाव्रतेषुनावस्थाप्यते-नाधिक्रियते इत्यनवस्थाप्यस्तदति स्थितिः, प्रायश्चित्तचारजातं तच्छुद्धिरपिवाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाः-साधवस्तेषांसत्कस्योत्कृष्टोपधि(धेः) गुरुशिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा, तेणं ति स्तेयं-चौर्यं कुर्वन् 1, तथा अन्यधार्मिका:- शाक्यादयो गृहस्था वा तेषां पाराधिका नवस्थाप सत्कस्योपध्यादेःस्तेयं कुर्वन्निति 2, तथा हस्तेनाऽऽताडनं हस्ततालस्तं दलमाणे ददद्, यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष त्रैविध्यम् आत्मनः परस्य वा प्रहरन्निति भावः, उक्तं च- उक्कोसं बहुसो वा पदुट्ठचित्तो व तेणियं कुणइ / पहरइ जो य सपक्खे निरवेक्खो। घोरपरिणामो॥१॥अथवा अत्थायाणं दलमाणो त्ति पाठस्तत्र अर्थादानं- द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददत्, प्रयुञ्जान 8 नैव कल्पते यो जिनवरमुद्रां नत्वा तामेव धर्षयति // 2 // संसारमनवदग्रं जन्ममरणजरावेदनाप्रचुरम्। पापमलपटलच्छन्ना भ्राम्यन्ति मुद्राधर्षणेन // 3 // 0 यश्च स्वलिङ्गे कषायविषयैर्दुष्टो राजवधकच राजानमहिषीपरिषेवकश्च बहुशः प्रकाशश्च // 1 // 0 अपि केवलमुत्पादयेन्न च लिङ्गं तस्यानतिशयी ददाति / देशव्रतं सम्यक्त्वं वा गृहाण अनिच्छति पलायन्ते॥१॥ 0 आस्यपोष्यसेविनः केऽपि मनुष्या द्विवेदा भवन्ति / तेषां लिङ्गविवेकः॥ 0 उत्कृष्टं बहुशो वा प्रविष्टचित्तश्च स्तैन्यं करोति / प्रहरति यः स्वपक्षे निरपेक्षो घोरपरिणामः // 1 // // 292 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy