SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतम् भाग-१ // 291 // मिवि अवराहे परिणतित्थयरपवयणए जात पारंचियं ठाणं (बहादय पमत्ते या नायकाच-दुविहो य श्रीस्थानाङ्गं दीक्ष्यते यः स पारधी स एव पाराश्चिकस्तस्य यदनुष्ठानं तच्च पाराश्चिकमिति दशमं प्रायश्चित्तम्, लिङ्गक्षेत्रकालतपोभि- तृतीयमध्ययन श्रीअभय० बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते- आसायण पडिसेवी दुविहो पारंचिओ समासेणं। एक्केक्कमि यह त्रिस्थानम्, चतुर्थोद्देशकः भयणा सचरित्ते चेव अचरित्ते॥१॥ सव्वचरित्तं भस्सइ केणवि पडिसेविएण उ पएणं / कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज // 2 // सूत्रम् तुल्लंमिवि अवराहे परिणामसेण होइ नाणत्तं / कत्थइ परिणामंमिवि तुल्ले अवराहनाणत्तं // ३॥(बृहत्क० भा० ४९७२-७३-७४)तत्र 199-201 किल्बिषआशातकपाराश्चिक:-तित्थयरपवयणसुए आयरिए गणहरे महिड्डीए। एते आसायंते पच्छित्ते मग्गणा होइ॥१॥ (बृहत्क० भा० स्थितिः, ४९७५,५०६०)त्ति तत्र-सब्वे आसायंते पावति पारंचियं ठाणं (बृहत्क० भा० ४९८३)ति, इह च सूत्रे प्रतिसेवकपाराञ्चिक एव शक्रपर्वत्रिविध उक्तः, तदुक्तं-परिसेवणपारंची तिविहो सो होइ आणुपुव्वीए। दुढे य पमत्ते या नायव्वो अन्नमन्ने य॥१॥(बृहत्क० भा०४९८५) स्थितिः, प्रायश्चित्ततत्र दुष्टो- दोषवान् कषायतो विषयतश्च, पुनरेकैको द्वेधा, सपक्षविपक्षभेदाद्, उक्तं च-दुविहो य होइ दुट्ठो कसायदुट्ठो या विसयदुट्ठो य। दुविहो कसायदुट्ठो सपक्खपरपक्ख चउभंगो॥१॥ (बृहत्क० भा० 4986) तत्र स्वपक्षे कषायदुष्टो यथा सर्षप पाराशिकानालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तं- लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पावो। सव्वजिणाणऽज्जाओ संघो वाऽऽसाइतो तेणं // 1 // पावाणं पावयरो दिट्ठिप्फासेवि सोन 8 0 समासेन पाराञ्चिको द्विविध आशातनायां प्रतिसेवायां च / एकैकस्मिन् भजना च सचारित्रे अचारित्रे एव॥१॥ सर्व चारित्रं भ्रश्यति केनापि प्रतिषेवितेन पदेन 8 कुत्रचित्तिष्ठति देशः परिणामापराधावासाद्य // 2 // तुल्येऽप्यपराधे परिणामवशेन भवति नानात्वम् ।कुत्रचित् परिणामे तुल्येऽपि अपराधनानात्वम् // 3 // 0 तीर्थकरप्रवचनश्रुतानि आचार्यान् गणधरान् महर्द्धिकान् ।एतानाशातयति प्रायश्चित्ते मार्गणा भवति // 1 // सर्वानाशातयन् प्राप्नोति पाराधिकं स्थानम् / प्रतिषेवणापाराश्चिक-8 स्त्रिविधः स आनुपूर्व्या दुष्टश्च प्रमत्तश्च ज्ञातव्योऽन्योऽन्यश्च // 1 // 0 द्विविधश्च भवति दुष्टः कषायदुष्टश्च विषयदुष्टश्च / द्विविधः कषायदुष्टः स्वपक्षपरपक्षयोश्चतुर्भङ्गः॥१॥ BOलिङ्गेन लिङ्गिन्याः संप्राप्तिं यो गच्छति पापः। सर्वजिनानामार्याः संघश्चाशातितस्तेन // 1 // पापानां पापतरो दृष्टिस्पर्शोऽपि कर्तुं तस्य - नवस्थाप्य वैविध्यम
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy