SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 290 // तिविहे त्यादि स्फुटम्, केवलं, किब्बिसियत्ति-नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं / माई अवन्नवाई किब्बिसियं भावणं तृतीयमध्ययनं त्रिस्थानम्, कुणइ॥१॥(बृहत्क० भा० १३०२)त्ति, एवंविधभावनोपात्तं किल्बिषं-पापमुदये विद्यते येषां ते किल्बिषिका, देवानांमध्ये चतुर्थोद्देशकः किल्बिषिका:- पापा अथवा देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिका:- मनुष्येषु चण्डाला इवास्पृश्याः, उप्पिं उपरि सूत्रम् हिहिँ अधस्तात् सोहम्मीसाणेसु त्ति षष्ठ्यर्थे सप्तमी। देवाधिकारायातं सक्के त्यादि सूत्रत्रयंसुगममिति / देवीनामनन्तरं स्थितिरुक्ता, 199-201 किल्बिषदेवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह- तिविहे त्यादि सूत्रचतुष्टयं सुगमम्, स्थितिः, केवलं नाणे त्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादिज्ञानादीनांवा योऽतिचारस्तद् ज्ञानप्रायश्चित्तादि, तत्राकालाविनया- शक्रपर्ष स्थितिः, ध्ययनादयोऽष्टावतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राश्चारित्रस्येति / अणुग्घाइम प्रायश्चित्तत्ति उद्घातो-भागपातस्तेन निर्वृत्तमुद्धातिमम्, लघ्वित्यर्थः, यत उक्तं-अरेण छिन्नसेसं पुव्वद्धणं तु संजुयं काउं। देजाहि लहुयदाणं गुरुगुरुदाणं तत्तियं चेव॥१॥इति, भावना-मासोऽर्द्धन छिन्नोजातानि पञ्चदश दिनानि, ततोमासापेक्षया पूर्वं तपः पञ्चविंशतितम पाराधिका नवस्थाप्यतदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासार्द्धम्, जातानि सप्तविंशतिर्दिनानि सार्दानीत्येवं कृत्वा यद् दीयते तल्लघुमासदानम्, / त्रैविध्यम् एवमन्यान्यपि, एतन्निषेधादनुद्धातिमं तपो, गुर्खित्यर्थः, तद्योगात्साधवोऽपि वा तथोच्यन्ते, हस्तकर्म हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिद्धं तत्कुर्वन्, सप्तमी चेयं षष्ठ्या , तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्धातिमविशेषो दीयते स कल्पादितोऽवसेयः, पारंचिय त्ति पारं- तीरं तपसा अपराधस्याञ्चति- गच्छति ततो // 290 // Oज्ञानस्य केवलिनां धर्माचार्यस्य सङ्घसाधूनाम् / अवर्णवादी मायी किल्बिषिर्की भावनां करोति॥१॥ 0 मनुष्ये चण्डाला....उपरि 'हिटिं' (मु०)। 0 अर्धेन छिन्ने शेषं पूर्वतपोऽर्धेन संयुक्तं कृत्वा / लघुकदानं दद्या गुरुदानं तावदेव // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy