________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 333 // वनस्पति भेदाः, गमन तां समहद्भतां वा वेदनां-दुःखरूपांवेदयमानोऽनुभवनिच्छेदिति मनुष्यलोकागमनेच्छायाः कारणं 1, एतदेव चाशकनस्य, चतुर्थमध्ययन तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैरम्बादिभिर्भूयो भूयः- पुनः पुनरधिष्ठीयमानः- समाक्रम्यमाण चतुःस्थानम्, प्रथमोद्देशकः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणम्, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति 2, तथा निरये सूत्रम् वेद्यते- अनुभूयते यद् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयं-अत्यन्ताशुभनामकर्मादि असातवेदनीयं वा तत्र कर्मणि 244-246 अग्रबीजादिअक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे- जीवप्रदेशेभ्योऽपरिशटिते इच्छेद् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति 3, तथा एव मिति अहुणोववन्ने इत्याद्य नारकानाभिलापसंसूचनार्थं निरयायुष्के कर्मणि अक्षीणे यावत्करणाद् अवेइए इत्यादि दृश्यमिति 4, निगमयन्नाह- इच्चेएहिं त्ति, इति एवंप्रकारेतैः- प्रत्यक्षैरनन्तरोक्तत्वादिति / अनन्तरं नारकस्वरूपमुक्तम्, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति कारणानि, तद्विपक्षभूतं परिग्रहविशेषं चतुःस्थानकेऽवतारयन्नाह- कप्पंती त्यादि, कल्पन्ते- युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादे निर्ग्रन्थीमिथ्यात्वादेश्चेति निर्ग्रन्थ्य:- साध्व्यस्तासांसङ्घाट्य- उत्तरीयविशेषरूपा धारयितुंवा परिग्रहे परिहर्तुं वा परिभोक्तुमिति, द्वौ / हस्तौ विस्तारः- पृथुत्वं यस्याः सा तथा कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीनाम्, एगं दुहत्थवित्थारं, एगं चउहत्थवित्थारं ति प्रथमास्यात्तदर्थे च प्राकृतत्वाद् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वेति(वा) क्रियानुस्मृतेर्द्वितीयैव, तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तंच- संघाडीओ // 333 // चउरो तत्थ दुहत्था उवसयंमि॥ दुन्नि तिहत्थायामा भिक्खट्ठा एग एग उच्चारे। ओसरणे चउहत्था निसन्नपच्छायणी मसिणा // 1 // 0 सुमह० (मु०)। 0 संघाट्यश्चततस्तत्र द्विहस्ता उपाश्रये // द्वे त्रिहस्तायामे भिक्षायै एका उच्चारे चैका। अवसरणे चतुर्हस्ता निषण्णप्रच्छादनी मसृणा॥१॥ | सङ्काट्यः