________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 247 ध्यानस्य भेदलक्षणभावनाऽऽलम्बनानि // 334 // (बृहत्क० 4089-90) इति नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह- चत्तारि झाणा पं० तं०- अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, अट्टे झाणे चउब्विहे पं० तं०- अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति 1, मणुन्नसंपओगसंपउत्तेतस्स अविप्पओगसतिसमण्णागते याविभवति आयंकसंपओगसंपउत्तेतस्स विप्पओगसतिसमण्णागए याविभवति 3, परिजुसितकामभोगसंपओगसंपउत्तेतस्स अविप्पओगसतिसमण्णागते यावि भवइ 4, अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० २०-कंदणतासोतणता तिप्पणता परिदेवणता / रोद्दे झाणे चउब्विहे पं० तं०-हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधिसारक्खणाणुबंधि, रुद्दस्सणंझाणस्स चत्तारि लक्खणापं० तं०- ओसण्णदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे। धम्मे झाणे चउविहे चउप्पडोयारे पं०२०- आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्सणं झाणस्स चत्तारि लक्खणा पं० २०-आणारुई णिसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्सणं झाणस्स चत्तारि आलंबणा पं०२०- वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा, धम्मस्सणं झाणस्सचत्तारि अणुप्पेहाओपं० तं०- एगाणुप्पेहा अणिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउव्विहे चउप्पडोआरेपं० तं०-पुहुत्तवितक्के सवियारी 1, एगत्तवितक्के अवियारी 2, सुहुमकिरिते अणियट्टी 3, समुच्छिन्नकिरिए अप्पडिवाती 4, सुक्कस्सणं झाणस्स चत्तारि लक्खणा पं० तं०- अव्वहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्सणं झाणस्स चत्तारि आलंबणा पं० तं०-खंती मुत्ती महवे अज्जवे, सुक्कस्सणं झाणस्स चत्तारि अणुप्पेहाओ पं० तं०- अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा // सूत्रम् 247 // सुगमं चैतन्नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमानं कालं चित्तस्थिरतालक्षणानि, उक्तं च-अंतोमुत्तमित्तं चित्तावत्थाण0 अन्तर्मुहूर्त्तमात्रमेकत्र वस्तुनि मनोऽवस्थानम्।. 8 // 334 //