________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 277 // जीव! न हु छलिओ। इण्डिं जह न छलिजसि भुंजतो रागदोसेहिं॥१॥ (ओघनि० 545, पञ्चव० 354) इति, (तथा विधेयमिति तृतीयमध्ययन त्रिस्थानम्, शेष इति), परानुशिष्टिर्यथा-ता तंसि भाववेज्जो भवदुक्खनिपीडिया तुहं एते। हंदि सरणं पवना मोएयव्वा पयत्तेणं // 2 // (पञ्चव तृतीयोद्देशकः 1351) इति, तदुभयानुशिष्टिर्यथा-कहकहऽवि माणुसत्ताइ पावियं चरणपवररयणं च / ता भो एत्थ पमाओ कइयावि न जुजए सूत्रम् 189 अम्हं॥१॥ इति, उपालम्भ- इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा-चोल्लगदिट्टतेणं दुलह लहिऊण माणुसं कथावि निश्चययोर्भेदाः जम्मं / जंन कुणसि जिणधम्म अप्पा किं वेरिओ तुज्झ?॥१॥इति, परोपालम्भो यथा- उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुम (अर्थकामवच्छ!। उत्तमनाणगुणड्ढो कह सहसा ववसिओ एवं? // 1 // इति, तदुभयोपालम्भो यथा- एगस्स कए नियजीवियस्स बहुयाओ धर्मकथा लक्षणम्) जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं? // 2 // ति, एव मित्यादिना पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना- यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ताः एवमेकैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति / अथ श्रुतधर्मभेदा उच्यन्ते तिविहा कहा पं० तं०- अत्थकहा धम्मकहा कामकहा 7, तिविहे विणिच्छते पं० तं०- अत्थविणिच्छते धम्मविणिच्छते 8 कामविणिच्छते ८॥सूत्रम् 189 // - जीव! नैव छलितः / इदानीं यथा न छल्यसे भुञ्जानो रागद्वेषाभ्याम्॥१॥ तत्त्वं तेषां भाववैद्यो(ऽसि) भवदुःखनिपीडिता एते त्वां शरणं प्रपन्ना मोचयितव्या: 8 (दुःखात्) प्रयत्नेन / / 2 // ॐ कथं कथमपि मनुष्यत्वादि प्राप्तं प्रवरं चारित्ररत्नं च तद् भो अत्र प्रमादो न कदापि युज्यतेऽस्माकम् // 3 // (r) भोजनादिदृष्टान्तैर्दुर्लभं // 277 // मानुषं जन्म लब्ध्वा यजिनधर्मं न करोषि किमात्मंस्त्वमेव वैरी तव? // 1 // 0 वत्स! त्वमुत्तमकुलसंभूत उत्तमगुरुदीक्षित उत्तमज्ञानगुणाढ्यः कथमेवं सहसा 8व्यवसितोऽसि? / / 2 / / एकस्य निजजीवितस्य कृते बहुका जीवकोटीवुःखे स्थापयन्ति ये केचित् तेषां किं शाश्वतं जीवितम्? // 3 //