SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतम् // 80 // श्रीस्थानाङ्ग सुगमम् // ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह- दोहिं ठाणेही त्यादि, द्वाभ्यां स्थानाभ्यां- गुणाभ्यां सम्पन्नो-युक्तो। द्वितीयमध्ययनं श्रीअभय नास्यागारं-गेहमस्तीत्यनगार:- साधुः, नास्त्यादिरस्येत्यनादिकं तद् अवदग्रं- पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया 8 द्विस्थानम्, प्रथमोद्देशक: भाग-१ तदनवदग्रं तद् दीर्घा अद्धा- कालो यस्य तद् दीर्घाद्धं तद्, मकार आगमिकः, दीर्घो वाऽध्वा- मार्गो यस्मिंस्तद्दीर्घाध्वं तच्च सूत्रम् 62-63 तुरन्तं- चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवारण्यं व्यतिव्रजेद्- अतिक्रामेत्, मनोवाग्भ्यां दीचे ह्रस्वेच तद्यथा विद्यया चैव ज्ञानेन चैव चरणेन चैव चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोर्योगपद्येनैव / कारणत्वमवगन्तव्यम्, एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात्, नन्वनयोः कारणतया अविशेषाभिधानेऽपिप्रधान प्रत्याख्याने ज्ञानमेव न चरणम्, अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च- यथा क्रिया ज्ञानस्य फलं तथा च, ज्ञान क्रियाभ्यां शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणम्, मोक्षः यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनांच तत्त्वपरिच्छेदसमाधानादीनां कारणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षणनभोगमनादिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अदृष्टमप्यनुमीयत इति, आह च-आह पहाणं नाणं न चरितं नाणमेव वा सुद्ध। कारणमिह न उ किरिया साऽवि हु नाणप्फलं जम्हा // 1 // जह सा नाणस्स फलं तह सेसंपि तह बोहकालेवि। नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥२॥ जं च मणोचिंतियमंतपूयविसभक्खणादि 0 आह- प्रधानं ज्ञानं न चारित्रं ज्ञानमेव वा शुद्धं कारणमिह नैव क्रिया सापि ज्ञानफलं यस्मात् // 1 // यथा सा ज्ञानस्य फलं तथा शेषमपि बोधकालेऽपि ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च // 2 // यच्च मनश्चिन्तितमन्त्रपूतविषभक्षणादि 2 // 80
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy