SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 81 // क्रियाभ्यां बहुभेयं / फलमिह तं पच्चक्खं किरियारहियस्स नाणस्स // 3 // (विशेषाव० ११३३-३५)त्ति, अत्रोच्यते, यत्तावदुक्तं-'ज्ञानमेव द्वितीयमध्ययन प्रधानं ज्ञानमेव चैकं कारणं न क्रिया, यतो ज्ञानफलमेवासाविति, तदयुक्तम्, यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत द्विस्थानम्, प्रथमोद्देशकः एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकम्, ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेद्, 8 सूत्रम् 62-63 न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव मनोवाग्भ्यां दीर्घ ह्रस्वेच प्रधानतरंयुक्तं कारणं, नाप्रधानमकारणंचेति, अथ युगपदुपकुरुतस्तत उभयमपियुक्तम्, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षात्कारित्वात् कारणमन्त्यम्, प्रत्याख्याने च, ज्ञानज्ञानंतु परम्परोपकारित्वादनन्त्यम्, अत: को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते?, अथ सहचारिताऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति, यच्चोक्तं- 'बोधकालेऽपी' त्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति मोक्षः रागादिशमश्च संयमक्रियैव ज्ञानकारणा भवेदिति प्रतिपद्यामहे, किन्तु तत्फले भववियोगाख्येऽयं विचारो, यदुत- किं तद् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वाद्, उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, यच्चोक्तं- अनुस्मृतिज्ञानमात्राद् मन्त्रादीनां फलमुपलभ्यते तत्र ब्रूमो- मन्त्रेष्वपि परिजपनादिक्रियायाः साधनभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचिद् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वयं तत्फलम्, तज्ज्ञानस्याक्रियत्वात्, इह यदक्रियं ना तत् कार्यस्य निर्वर्त्तकं दृष्टम्, यथाऽऽकाशकुसुमम्, यच्च निवर्त्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धम्, बहुभेदं फलमिह तत् प्रत्यक्षं क्रियारहितस्य ज्ञानस्य // 3 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy