SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 82 // न हि ज्ञानं साक्षात्फलमुपहरदुपलभ्यत इति, अथ यदि न मन्त्रज्ञानकृतं तत्फलं ततः कुतः पुनस्तदिति?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वर्त्यमेतद् न मन्त्रज्ञानसाध्यमिति, आह च-"तो तं कत्तो? आचार्य भण्णति, तस्समयनिबद्धदेवओवहियं / किरियाफलं चिय जओ न मंतणाणोवओगस्स // 1 // (विशेषाव० ११४१)त्ति, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (तत्त्वार्थ० १/१)इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?, अथ द्विस्थानकानुरोधादेवं निर्देशेऽपि न विरोधो, नैवमवधारणगर्भत्वाद् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यवरुद्धं द्रष्टव्यम्, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाच्चापायधारणे ज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्यरुचिरूपोऽशः सम्यग्दर्शनमवगमरूपोऽशोऽवाय एवेतिन विरोधः, अवधारणंतु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति // विद्याचरणे च कथमात्मा न लभत इत्याह-'दो ठाणाईमित्यादि सूत्राण्येकादश दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०- आरंभे चेव परिग्गहे चेव 1, दो ठाणाई अपरियादित्ता आया णो केवलं बोधिं बुज्झेजा तं०- आरंभे चेव परिग्गहे चेव 2, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वइज्जा तं०-आरंभे चेव परिग्गहे चेव 3, एवं णो केवलं बंभचेरवासमावसेज्जा 4, णो केवलेणं संजमेणं संजमेजा 5, नो केवलेणं संवरेणं संवरेज्जा 6, नो केवलमाभिणिबोहियणाणं उप्पाडेजा 7, एवं सुयनाणं 8 ओहिनाणं 9 मणपज्जवनाणं१० केवलनाणं११॥सूत्रम् 64 // ®दुपलक्ष्यत (मु०)। ॐ ततस्तत् कुतः? भण्यते तत्समयनिबद्धदेवतोपहितम् / क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य // 1 // द्वितीयमध्ययन द्विस्थानम्, प्रथमोद्देशकः सूत्रम् 64 आरम्भपरिग्रहात्यागत्यागयोधर्माश्रवणश्रवणादि (12 आ०) श्रुत्वा मत्वाच धर्मश्रवणादि // 82 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy