SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 115 // श्लिष्टास्तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च- पुट्ट रेणुं व तणुमि बद्धमप्पीकयं द्वितीयमध्ययन पएसेहिं ति, एते च घ्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत द्विस्थानम्, तृतीयोद्देशकः उक्तं-पुढे सुणेइ सई रूवं पुण पासई अपुढे तु / गंध रसं च फासं च बद्धपुढे वियागरे॥१॥ (विशेषाव० ३३६)त्ति, उभयपदनिषेधे सूत्रम् 84 ज्ञान-दर्शनश्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानांव्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया चारित्र-तपोच व्याख्येयेति 5, परियाइयत्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा-सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः ।ऽन्यैराचाराः, समाध्युपधानसुज्ञान: 6, आत्ता:- गृहीताः स्वीकृता जीवेन परिग्रहमात्रतया शरीरादितया वा 7, इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः 8, कान्ताः- कमनीया विशिष्टवर्णादियुक्ताः९, प्रिया:- प्रीतिकरा इन्द्रियाह्लादकाः 10, मनसा ज्ञायन्ते शोभना एत इत्येवंवि- व्युत्सर्गभद्रा सुभद्राकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः 11, मनसो मता- वल्लभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा 12 इति, व्याख्यानान्तरं त्वेवं- इष्टा:- वल्लभाः सदैव जीवानां सामान्येन, कान्ता:- कमनीयाः सर्वतोभद्रा मोक-यवसदैव तद्भावेन, प्रियाः- अद्वेष्याः सर्वेषामेव, मनोज्ञाः- मनोरमाः कथयाऽपि, मनआमा- मन:प्रियाश्चिन्तयाऽपीति, विपक्षः वज्रमध्यसुज्ञानः सर्वत्रेति॥पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषट्कविशिष्टान् दुविहा सद्देत्यादि चन्द्रप्रतिमाः, अगार्यनगारसूत्रत्रिंशताऽऽह-कण्ठ्या चेयमिति / उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराज्जीवधर्मानाह सामायिकानि दुविहे आयारे पं० तं०-णाणायारे चेव नोनाणायारे चेव 1, णोनाणायारे दुविहे पं० तं०-दसणायारे चेव नोदंसणायारे चेव 2, // 115 // नोदसणायारे दुविहे पं० तं०- चरित्तायारे चेव नोचरित्तायारे चेव 3, णोचरित्तायारे दुविहे पं० तं०-तवायारे चेव वीरियायारे चेव 4 / ®स्पृष्टं रेणुवत्तनौ बद्धमात्मीकृतं प्रदेशैः ॐ स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु / गन्धं रसं च स्पर्शं च बद्धस्पृष्टं व्यागृणीयात् // 1 // महाभद्रा
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy