________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 114 // सघात-भेद परिपात भिजंति तं०- सई वा पोग्गला भिजंति परेण वा पोग्गला भिजंति 2 / दोहिं ठाणेहिं पोग्गला परिसडंति, तं०- सई वा पोग्गला द्वितीयमध्ययन परिपडंति परेण वा पोग्गला परिपाडिज्जंति 3 एवं परिवडंति 4 विद्धंसंति ५।दुविहा पोग्गला पं० तं०- भिन्ना चेव अभिन्ना चेव 1, द्विस्थानम्, तृतीयोद्देशक: दुविहा पोग्गला पं० तं०- भेउरधम्मा चेव नोभेउरधम्मा चेव 2, दुविहा पोग्गला पं० तं०- परमाणुपोग्गला चेव नोपरमाणुपोग्गला सूत्रम् 82-83 चेव 3, दुविहा पोग्गला पं० तं०- सुहुमा चेव बायरा चेव 4, दुविहा पोग्गला पं० तं०- बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव 5, परिशाटदुविहा पोग्गला पन्नत्ता, तं०- परियादितच्चेव अपरियादितच्चेव 6, दुविहा पोग्गला पन्नत्ता तं०- अत्ता चेव अणत्ता चेव 7, दुविहा पोग्गला पं० तं०- इट्ठा चेव अणिट्ठा चेव 8, एवं कंता ९पिया 10 मणुन्ना 11 मणामा 12, // सूत्रम 82 // विध्वंस-भेद भेदुरधर्मदुविहा सद्दा पन्नत्ता तं०- अत्ता चेव अणत्ता चेव, 1 एवमिट्ठा जाव मणामा 6 / दुविहा रूवा पं०- तं० अत्ता चेव अणत्ता चेव, परमाणुसूक्ष्मजाव मणामा, एवं गंधा रसा फासा, एवमिक्किक्के छ आलावगा भाणियव्वा / / सूत्रम् 83 // बद्धस्पृष्ट पर्यात्तादोही त्यादि सूत्रपञ्चकं कण्ठ्यम्, नवरं स्वयं वे ति स्वभावेन वा अभ्रादिष्विव पुद्गलाः संहन्यन्ते- सम्बध्यन्ते, कर्मकर्तृ- ऽऽत्तेष्टादीतरैः प्रयोगोऽयम्, परेण वा-पुरुषादिना वा संहन्यन्ते-संहताः क्रियन्ते, कर्मप्रयोगोऽयमेवं भिद्यन्ते- विघटन्ते, तथा परिपतन्ति / आत्तादीतरैः, पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेनिमित्तादङ्गल्यादिवद् विध्वस्यन्ते-विनश्यन्ति घनपटलवदिति 5 // पुद्गलानेव द्वादशसूत्र्या निरूपयन्नाह- दुविहे त्यादि, भिन्नाः- विचटिता इतरे त्वभिन्नाः 1 स्वयमेव भिद्यत इति भिदुरं भिदुरत्वं धर्मो स्पर्शा: येषां ते भिदुरधर्माणोऽन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीत एवेति 2, परमाश्च ते अणवश्चेति परमाणवः नोपरमाणव: // 114 // स्कन्धाः 3, सूक्ष्मा येषां सूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते च भाषादयः, बादरास्तु येषांक बादरः परिणामः पञ्चादयश्च स्पर्शास्ते चौदारिकादयः 4, पार्श्वेन स्पृष्टा देहत्वचा छुप्ता रेणुवत्पार्श्वस्पृष्टास्ततो बद्धाः-गाढतरं पुद्गलाः, शब्द-रूपरस-गन्ध