________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 419 // सूत्रम् चाउद्दसट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते 3, जत्थवि य णं अपच्छिम- चतुर्थमध्ययनं | मारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते चतु:स्थानम्, तृतीयोद्देशकः ४॥सूत्रम् 314 // पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थ, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तुपुरुषाणां लोकोत्तराणां 313-314 पत्र-पुष्पलौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् 1, सूत्रदानादिना उपकारकत्वाद् 2 फल-च्छायोअर्थदानादिनामहोपकारकत्वाद् 3 अनुवर्तनापायसंरक्षणादिनासततोपसेव्यत्वाच्च 4 क्रमेण द्रष्टव्येति / भारं-धान्यमुक्तोल्या- पगवृक्षवत् पुरुषाः, दिकं वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा- विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद्- एकस्मात् / / स्कन्धादंसमिति- स्कन्धान्तरं संहरति- नयति भारमिति प्रक्रमस्तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये से तस्य श्रमणोपासवोदुरिति 1, परिष्ठापयति-व्युत्सृजति 2, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र वाऽऽयतने वासमुपैतीति- रात्रौ वसति यावती-यत्परिमाणा कथा- मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थस्तिष्ठतिवसति इत्ययं दृष्टान्तः 4, एवमेवे त्यादिदार्टान्तिकः, श्रमणान्-साधूनुपास्ते इति श्रमणोपासकः- श्रावकस्तस्य सावधव्यापारभाराक्रान्तस्य आश्वासास्तद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि-स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरिग्रहौ दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं-हियए जिणाण आणा 0 हृदये जिनानामाज्ञा 5 भारवाहकाश्वासवत् काश्वासाः