SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ भाग-१ / / 281 // श्रीस्थानाङ्गप्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रं- एव मिति, एतदेव पडिमापडिवन्नेत्याधुच्चारणीयम्, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं श्रीअभय० वाच्यमिति / अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्रम्, तदप्येवमेवेति, ओवाइणित्तएत्ति उपादातुंग्रहीतुं प्रवेष्टुमित्यर्थः, वृत्तियुतम् एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला उवट्ठगोत्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला साचेति काष्ठशिला यथासंस्तृतमेवे ति यत्तृणादि यथोपभोगार्ह भवति तथैव यल्लभ्यत इति / प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह तिविहे काले पण्णत्ते तं०- तीए पडुप्पण्णे अणागए, तिविहे समए पं० त०- तीते पडुप्पन्ने अणागए, एवं आवलिया आणापाणू थोवेलवे मुहत्ते अहोरत्तेजाव वाससतसहस्से पुव्वंगेपुव्वेजाव ओसप्पिणी, तिविधे पोग्गलपरियट्टेपं० तं०- तीते पडुप्पन्ने अणागते ॥सूत्रम् 192 // तिविहे वयणे पं० तं०- एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे पं० तं०- इत्थिवयणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे पं० तं०- तीतवयणे पडुप्पन्नवयणे अणागयवयणे ॥सूत्रम् 193 // अति-अतिशयेनेतो- गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नः प्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतोवर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तंच-भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम्। एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम्॥१॥इति / कालसामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजन्नाह-तिविहे समये इत्यादि कालसूत्राणि, समयादयो द्विस्थानकाद्योद्देशकव व्याख्येयाः, नवरं पोग्गलपरियट्टेत्ति पुद्गलानां-रूपिद्रव्याणामाहारकवर्जितानामौदारिकादिप्रकारेण ग्रहणत एकजीवापेक्षया परिवर्त्तनं-सामस्त्येन स्पर्शः पुद्गलपरिवर्त्तः, स च यावता तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 192-193 कालसमयादित्रैविध्यं, वचनत्रैविध्यम् (पुद्गलप वर्तस्वल // 281 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy