________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमेकस्थानम्, सूत्रम् संहितादिक्रमेण व्याख्या, श्रुतनिक्षेपा: 4, आयुर्निक्षेपाः // 17 // 10 अर्थतश्च, तत्र शब्दतः ननु मे इत्यस्य मम मह्यं चेति व्याख्यानमुचितम्, षष्ठीचतुर्योरेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः / अर्थतस्तु चालनाननु वस्तु नित्यं वास्यादनित्यंवा?, नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव कथं शिष्योपदेशकत्वस्वभाव इति?, किञ्च- शिष्योपदेशकत्वं तस्य पूर्वस्वभावत्यागे स्यादत्यागे वा,? यदि त्यागे हन्त हतं वस्तुनो नित्यत्वम्, वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति, अथानित्यमिति पक्षस्तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिनयमतेनेति नयद्वारमवतरति, तत्र नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयोद्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थतया नित्यं वस्तु पर्यायार्थतया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तञ्च- सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च / एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो॥१॥ (विशेषाव० 1009-10) त्ति / उक्तः सूत्रस्पर्शकनिर्युक्त्यनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शकनिर्युक्त्यनुगमन उपदर्शिताः, आराधितञ्च सक्रमं भाष्यकारवचनम्, तद्यथा-सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो। सुत्तप्फासियनिजुत्ती ®त्वस्य...त्यागे स्याद० (मु०)। 0 अथ चानित्यः (मु०)। 0 ताश्रयेण द्रव्यार्थितया। 0 सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च / एवमेव च सुखदुःखबन्धमोक्षादिसद्भावः // 1 // 7 सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः / सूत्रस्पर्शिकनियुक्तिर्नयाश्च समकमेव व्रजन्ति // 1 // * सियनिजृत्ति (मु०)। // 17 //