SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 320 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 235 अन्तक्रियाचतुष्कम् ॥अथ चतुर्थमध्ययनं चतुःस्थानाख्यम्॥ ॥चतुर्थाध्ययने प्रथमोद्देशकः॥ व्याख्यातं तृतीयमध्ययनम्, अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह विशेषसम्बन्धः- अनन्तराध्ययने विचित्राजीवाजीवद्रव्यपर्याया उक्ता इहापित एवोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्य चतुरुद्देशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमेतत्___चत्तारि अंतकिरियातो पं० तं०- तत्थ खलु पढमा इमा अंतकिरिया- अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवंदुक्खक्खवेतवस्सी तस्सणंणो तहप्पगारे तवे भवतिणोतहप्यगारा वेयणा भवति तहप्पगारे पुरिसज्जाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया 1, अहावरा दोच्चा अंतकिरिया, महाकम्मे पच्चाजाते यावि भवति, सेणं मुंडे भवित्ता अगाराओ अणगारियं पव्वतिते, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी, तस्सणं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धणंपरितातेणं सिज्झति जाव अंतं करेति जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया 2, अहावरा तच्चा अंतकिरिया, महाकम्मे पञ्चायाते यावि भवति, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्ठी तच्चा अंतकिरिया 3, अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्सणंणोतहप्पगारेतवेभवति णोतहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाए णिरुद्धणं परितातेण सिज्झति जाव सव्वदुक्खा // 320 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy