SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतम् भाग-१ // 353 // चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 259-261 दिकुमार्यः, शक्रेशानमध्यपर्षद्देवदेवीस्थितिः, संसारभेदाः श्रीस्थानाङ्गभेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थो, भाव एव भावानांवा प्रमाणंभावश्रीअभय० प्रमाणं गुणनयसङ्ख्याभेदभिन्नम्,तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपंप्रमाणमिति, नया-नैगमादयः, सङ्ख्या- एकादिकेति / देवाधिकारे एवेदं सूत्रचतुष्टयं चत्तारि दिसाकुमारिमहत्तरियाओ पं० तं०- रूया रूयंसा सुरूवारूयावती, चत्तारि विजुकुमारिमहत्तरियाओ पं० तं०- चित्ता चित्तकणगा सतेरा सोतामणी॥सूत्रम् 259 // सक्कस्सणं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पं०, ईसाणस्स देविंदस्स देवरन्नोमज्झिमपरिसाए देवीणं चत्तारि पलिओवमाई ठिई पं०॥सूत्रम् 260 // चउव्विहे संसारे पं० तं०-दवसंसारे खेत्तसंसारे कालसंसारे भावसंसारे। सूत्रम् 261 // चत्तारि दिसा इत्यादि सुगमम्, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां वा महत्तरिका दिक्कुमारीमहत्तरिकाः, एता मध्यरुचकवास्तव्या अर्हतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति / एते च देवाः संसारिण इति संसारसूत्रम्, तत्र संसरणं- इतश्चेतश्च परिभ्रमणं संसारस्तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वा-जीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारस्तेषामेव क्षेत्रे-चतुर्दशरज्वात्मके यत्संसरणंस क्षेत्रसंसारो, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य- दिवसपक्षमासवयनसंवत्सरादिलक्षणस्य संसरणं- चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारो, यस्मिन् वा काले- पौरुष्यादिके
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy