________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 112 // सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा। एतेऽनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवानां च प्रधानत्वात् द्वितीयमध्ययनं तेषामेव व्यक्तितः शरीरनिरूपणायाह- मरुए त्यादि सूत्राष्टकं कण्ठ्यम्, नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत द्विस्थानम्, तृतीयोद्देशकः उक्तम्- सारस्वता 1 दित्य 2, वय 3 रुण 4 गतोय 5 तुषिताऽ 6 व्याबाध 7 मरुतो 8 ऽरिष्ठा 9 श्चेति (तत्त्वा० अ० 4 सू० 26) ते / सूत्रम् 81 चैकशरीरिणो विग्रहे कार्मणशरीरत्वात्, तदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति भाषाऽक्षरा ऽऽतोद्यततयेषां ते तथा, अथवा भवधारणीयमेव यदा तदैकशरीराः, यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराधास्त्रयो व्यन्तराः, घनभूषणशेषा भवनपतय इति, परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थम्, सर्वजीवानामपि विग्रहे एकशरीरत्व- तालेतरैः स्यान्यदा द्विशरीरत्वस्य चोपपद्यमानत्वादिति 8, अत एव सामान्यत आह- देवा दुविहे त्यादि कण्ठ्यम्, द्विस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥ भेदाभ्यांच शब्दाः , संघात ॥द्वितीयाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः / अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धः- अनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राष्टकं दुविहे सद्दे पं० त०- भासासद्दे चेव णोभासासद्दे चेव, भासासद्दे दुविहे पं० तं०- अक्खरसंबद्धे चेव नोअक्खरसंबद्धे चेव, णोभासासद्दे दुविहे पन्नत्ते तं०- आउज्जसद्दे चेव णोआउज्जसद्दे चेव, आउज्जसद्दे दुविहे पं० तं०- तते चेव वितते चेव, तते दुविहे पं० तं०- घणेचेव झुसिरे चेव, एवं विततेऽवि, णोआउज्जसद्दे दुविहे पं० त०- भूसणसद्दे चेव नोभूसणसद्देचेव, णोभूसणसद्दे दुविहे पं० // 112 //