SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीम्थानात श्रीअभय० वृत्तियुतम् द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 98 क्षयोपशमाभ्यां धर्मश्रवणादि सूत्रम् 99 // 162 // ल्योपम दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मं लभेजा सवणताते, तं०-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा तं०-खतेण चेव उवसमेण चेव // सूत्रम् 98 // दोही त्यादि कण्ठ्यम्, नवरं खएण चेव त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण उदयप्राप्तस्य क्षयेण-निर्जरणेन अनुदितस्य चोपशमन- विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा केवलं बंभचेरवासमावसेजा, केवलेणं संजमेणं संजमिजा, केवलेणं संवरेणं संवरेजा, केवलं आभिणिबोहियनाणमुप्पाडेजा इत्यादि दृश्यं यावन्मनःपर्ययज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्नोक्तम् / इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयेनातः स एव व्याख्यात इति / बोध्याभिनिबोधिकश्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमानि च पल्योपमाश्रितानीति तड्वितयप्ररूपणामाह दुविहे अद्धोवमिए पन्नत्तेतं०-पलिओवमे चेवसागरोवमेचेव, से किंतं पलिओवमे?, पलिओवमे-जंजोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं / होज निरंतरणिचितं भरितं वालग्गकोडीणं ॥१॥वाससए वाससए एक्कक्के अवहडंमि जो कालो। सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥२॥एएसिंपल्लाणं कोडाकोडी हवेज दसगुणिता। तं सागरोवमस्स उ एगस्स भवे परीमाणं // 3 // ॥सूत्रम् 99 // दुविहे अद्धो इत्यादि। उपमा-औपम्यम्, तया निवृत्तमौपमिकं अद्धा-कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण सागरोपमस्वरूपम् // 162 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy