SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययन त्रिस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 266 // एवं पात्रमपि, एगं पायं जिणकप्पियाणमिति वचनादिति, तथा चियत्तेणं संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा चियत्तस्स वा संयमिनां संमतस्य उपधेः- रजोहरणादिकस्य साइजणय त्ति सेवा चियत्तोवहिसाइजणय त्ति 7 / चियत्तेणे ति प्रागुक्तमेतद्विपर्ययभेदान् सफलानाह- तओ इत्यादि स्पष्टम्, किन्तु अहिताय- अपथ्याय असुखाय- दुःखाय अक्षमायअयुक्तत्वाय अनिःश्रेयसाय- अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता- आर्तस्वरकरणं कळरणताशय्योपध्यादिदोषोद्भावनगर्ने प्रलपनम्, अपध्यानता- आर्त्तरौद्रध्यायित्वमिति 8, उक्तविपर्ययसूत्रं व्यक्तं 9, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह- तओ इत्यादि, शल्यते- बाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं- मायानिकृतिः सैव शल्यं मायाशल्यम् 1, एवं सर्वत्र, नवरं नितरां दीयते- लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवादिप्रार्थनपरिणामनिशितासिनेति निदानम्, मिथ्या- विपरीतं दर्शनं मिथ्यादर्शनमिति 10 // निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह- तिही त्यादि, सङ्क्षिप्ता- लघुकृता विपुलापि- विस्तीर्णाऽपि सती अन्यथाऽऽदित्यबिम्बवद् दुर्दर्शः स्यादिति तेजोलेश्या- तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्य आतापनानां-शीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया क्षान्त्या क्रोधनिग्रहेण क्षमा- मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालादन्यत्र तपःकर्मणा षष्ठादिनेति, अभिधीयते च भगवत्यां-जेणं गोसाला! एगाए सनहाए कुम्मासपिंडियाए एगेण य वियडासणेणं छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं उडं बाहाओ पगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्ह मासाणं संखित्तविपुलतेयलेस्से (r) एक पात्रं जिनकल्पिकानाम् / ॐ सकलान् (मु०)। तृतीयोद्देशकः सूत्रम् 182 उत्स्वेदिमादिपानीयम् ९-उपहृतोद्गृहीताऽवमोदरिकाहितहितचेष्टाशल्यतेजो-लेश्याहेतुत्रिमासिकीदत्त्येकरात्र्यननुपालनपालनफलानि, (प्रतिमास्वरूपम्) // 266 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy