________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 265 // ९-उपहृतो मोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणमवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा / तूतीयमध्ययनं जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं तयादेशकः च-जवट्टइ उवगारे उवगरणंतेसि होइ उवगरणं। अरेगंअहिगरणं अजओ अजयं पूरिहरंतो॥१॥अयतश्च यत्तद्भुञ्जानो भवतीत्यर्थः। सूत्रम् 182 उत्स्वेदिमाभक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं च-बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। दिपानीयम् पुरिसस्स महिलियाए अट्ठावीसं भवे कवला॥१॥ (पिण्डनि० 642) कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु / जो वा दगृहीताऽअविगियवयणो वयणमि छुहेज वीसत्थो॥२॥ इति, इयं चाष्ट 1 द्वादश 2 षोडश 3 चतुर्विंशत्ये 4 कत्रिंशदन्तैः कवलैः 5 |वमोदरिका ऽहितहितक्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च- अप्पाहार 1 अवड्डा 2 दुभाग 3 पत्ता 4 तहेव किंचूणा 5 / अट्ठ 1 दुवालस 2 चेष्टाशल्य तेजो-लेश्यासोलस 3 चउवीस 4 तहेक्कतीसा य ५॥१॥इति, एवं अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तं-बत्तीसं कुक्कुडिअंडग-8 पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्वं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंथे नो त्रिमासिकी दत्त्येकरात्र्यपगामरसभोइत्ति वत्तव्वं सियत्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च-कोहाईणमणुदिणं चाओ जिणवयणभावणाओउनुपालनभावेणोमोदरिया पन्नत्ता वीयरागेहिं॥१॥ उपकरणावमोदरिकाया भेदानाह- उवकरणे त्यादि, एकं वस्त्रं जिनकल्पिकादेरेव, पालन फलानि, 0 यद्वर्त्तत उपकारे तत्तेषामुपकरणं भवति उपकरणम्। अतिरेकमधिकरणमयतोऽयतं धारयन् // 1 // 0 किल द्वात्रिंशत्कवला आहारः कुक्षिपूरको भणितः। (प्रतिमास्वपुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः॥१॥ कवलानां परिमाणं कुक्कुट्यण्डकप्रमाणमात्रम् / यो वाऽविकृतवदनः वदने क्षिपेद्विश्वस्तः // 2 // अल्पाहारापार्धा द्विभागा प्राप्ता तथैव किंचिदूना अष्टद्वादशषोडशचतुर्विंशत्येकत्रिंशत्कवलैस्तथा।॥ 1 // द्वात्रिंशतं कुक्कुट्यण्डकप्रमाणमात्रान्कवलानाहारत्वेनाहारयन् प्रमाणप्राप्त // 265 // 8 इति वक्तव्यः स्यादित एकेनापि कवलेनोनमाहारमाहारयन् श्रमणो निर्ग्रन्थो नो प्रकामरसभोजीति वक्तव्यः स्यात्।। 0 क्रोधादीनामनुदिनं त्यागो जिनवचनभावनातश्च भावेनावमोदरता प्रज्ञप्ता वीतरागैः॥ 1 // रूपम्)