________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 267 // भवइ त्ति 11, तेमासिय मित्यादि, भिक्षुप्रतिमा:- साधोरभिग्रहविशेषास्ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्त तृतीयमध्ययन त्रिस्थानम, तिम्रः सप्तरात्रिन्दिवप्रमाणाः प्रत्येकमेका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च-मासाई सत्तंता 7 पढमा 1 बिइ 2 तइय तृतीयोद्देशकः 3 सत्त राइदिणा 10 / अहराइ 11 एगराई 12 भिक्खूपडिमाण बारसगं॥१॥ (आव०भा०, पञ्चा० १८/३)ति, अयमत्र भावार्थ:- सूत्रम् 182 उत्स्वेदिमापडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ॥१॥ गच्छे च्चिय निम्माओ जा पुव्वा दिपानीयम् |९-उपहृतोदस भवे असंपुन्ना। नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो॥२॥वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया द्गृहीताभत्तं च अलेवडं तस्स॥३॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं / दत्तेग भोयणस्सा पाणस्सवि एग जा मासं॥४॥ वमोदरिका ऽहितहितपच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त / नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए॥ 5 // तत्तो अ अट्ठमी खलु हवइ इह चेष्टाशल्य तेजो-लेश्यापढमसत्तराईदी। तीए चउत्थएणं अपाणएणं अह विसेसो॥६॥(पञ्चा० 18/4-5-6-7-13-14) तथा चागमः- पूढमस गंभिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पइसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे(दशाश्रु०७/५१)त्यादि, उत्ताणगपासल्ली त्रिमासिकी दत्त्येकरात्र्यनेसज्जी वावि ठाण ठाइत्ता। अह उवसगे घोरे दिव्वाई सहइ अविकंपो॥१॥ दोच्चा वि एरिसि चिय बहिया गामादियाण नवरं तु। ननुपालन पालन© मासाद्याः सप्तमासान्ताः सप्त प्रथमा द्वितीया तृतीया सप्तरात्रिंदिवा। अहोरात्रा एकरात्रा भिक्षुप्रतिमानां द्वादशकम् // 1 // प्रतिपद्यत एताः संहननधृतियुतो फलानि, महासत्त्वः प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः॥ 1 / / गच्छे निर्मात एव यावत्पूर्वाणि दश भवेयुरसंपूर्णानि / नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताभिगमः / / 2 / / (प्रतिमास्व* व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी। एषणाऽभिगृहीता भक्तं चालेपकृत्तस्य / / 3 / / गच्छाद्विनिष्क्रम्य प्रतिपद्यते मासिकी महाप्रतिमाम् / दत्त्येका भोजनस्य पानस्याप्येका यावन्मासम्॥ 4 // पश्चाद्गच्छमत्येति एवं द्विमासिकी त्रिमासिकी यावत्सप्तमासिकी। परं दत्तिविवृद्धिर्यावत् सप्त सप्तमासिक्याम् / / 5 / / ततश्चाष्टमीह: // 267 // भवति प्रथमा सप्तरात्रिंदिवैव। तस्यां चतुर्थचतुर्थेनापानकेनाथ विशेषः॥६॥० प्रथमां सप्तरात्रिंदिवां भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते चतुर्थेन भक्तेनापानकेन ग्रामस्य बहिः।। 0 उत्तानकः पार्श्वलीनो नैषधी वापि स्थानं स्थित्वा / अथोपसर्गान् घोरान् दिव्यादीन् सहतेऽविकम्पः॥ 1 // द्वितीयाऽपि ईदृश्येव ग्रामादीनां बहिः दियं