SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 268 // तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 183-185 कर्मभूमयः, दर्शनरुचिप्रयोगाः, व्यवसायाः 21, उक्कुडुलगंडसाई डंडायतिउव्व ठाइत्ता // 2 // तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही। वीरासणमहवावी ठाएज व अंबखुज्जो य॥३॥ | एमेव अहोराई छ8 भत्तं अपाणगं नवरं / गामनगराण बहिया वग्घारियपाणिए ठाणं॥४॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ। ईसिं पब्भारगए अणिमिसणयणेगदिट्ठीउ॥ 5 // साहट्ट दोन्नि पाए वग्घारियपाणिठायईठाणं। वग्धारिलंबियभुओ सेस दसासु जहा भणियं // 6 // (पञ्चा० १८/१५-२०)इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्य- आश्रितस्य 'दत्तिः' सकृत्प्रक्षेपलक्षणेति 12, एकरात्रिकी द्वादशी तां सम्यगननुपालयत उन्मादः- चित्तविभ्रमो, रोग:- कुष्ठादिरातङ्कः- शूलविशूचिकादिः सद्योघाती, सच सचेति रोगातङ्क, पाउणेज्जे ति प्राप्नुयाद्धर्मात्-श्रुतचारित्रलक्षणाभ्रश्येत्, सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या अहिताद्यर्थाः दुःखार्था भवन्तीति हृदयं 13, विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति 14 // उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाह जम्बुद्दीवे 2 ततो कम्मभूमीओ पं० तं०-भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवडपञ्चत्थिमद्धे 5 // सूत्रम् 183 // तिविहे दंसणे पं० तं०- सम्मइंसणे मिच्छईसणे सम्मामिच्छइंसणे१, तिविधारुती पं०२०- सम्मरुती मिच्छरुती सम्मामिच्छरुई 2, तिविधे पओगे पं० तं०- सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३॥सूत्रम् 184 / / परन्तूत्कटुकलकुटशायी दण्डायत इव वा स्थित्वा // 2 // तृतीयायामप्येवं परं तस्य स्थानं गोदोहिकैव। वीरासनमथवा तिष्ठेद्वापि आम्रकुब्जश्च / / 3 / / एवमेवाहोरात्रिकी परं षष्ठं भक्तमपानकम्। ग्रामनगराद् बहिरवलम्बितपाणिना स्थानम् // 4 // एवमेवैकरात्रिकी अष्टमभक्तेन स्थानं बहिः। ईषत्प्राग्भारगतोऽनिमेषनयनकदृष्टिः॥ 5 // संहृत्य द्वावपि पादौ अवलम्बितपाणिस्तिष्ठति स्थानम्। अवलम्बितभुजः शेषं दशासु यथा भणितम् // 6 // अर्थयोनयः // 268 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy