________________ श्रीअभय० वृत्तियुतम् भाग-१ // 339 // सूत्रम् 247 ध्यानस्य भदलक्षण भावना: लम्बनानि श्रीस्थानाङ्ग प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्त्तनेति, अनु- चतुर्थमध्ययनं प्रेक्षणमनुप्रेक्षा-सूत्रार्थानुस्मरणमिति / अथानुप्रेक्षा उच्यन्ते- अन्विति- ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, चतुःस्थानम्, प्रथमोद्देशकः तत्र एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित्। न तं पश्यामि यस्याहं, नासौ भावीति यो मम॥१॥ इत्येवमात्मन एकस्यएकाकिनोऽसहायस्यानुप्रेक्षा- भावना एकानुप्रेक्षा, तथा-कायः सन्निहितापायः, सम्पदः पदमापदाम् / समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम्॥१॥इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते। जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके॥१॥ (प्रशम० 152) एवमशरणस्य- अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे / व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव // 1 // (प्रशम० १५६)इत्येवं संसारस्य-चतसृषुगतिषु सर्वावस्थासुसंसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति / अथ शुक्लमाह- पुहुत्तवितक्के त्ति पृथक्त्वेनएकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को- विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितळःश्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणं-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिरिति (तत्त्वा० अ०९सू०४६) वचनात्, सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्त, उक्तंच-उप्पायठितिभंगाईपज्जयाणंजमेगदव्वंमि। नाणानयाणुसरणं पुन्वगयसुयाणुसारेणं॥१॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं / होति पुहुत्तवियक्कं सवियारमरागभावस्स॥ 8 // 339 // Oउत्पादस्थितिभङ्गादिपर्यवानां यदेकस्मिन् द्रव्ये / नानानयैरनुसरणं पूर्वगतश्रुतानुसारेण ॥१॥सविचारमर्थव्यञ्जनयोगान्तरतस्तत् प्रथमशुक्लम् / भवति पृथक्त्ववितकै सविचारमरागभावस्य // 2 //