SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 448 // वनस्पतीनाम्, तथा बादरतेउक्काइयाणं पज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागे, बादरतेउक्काइयाणं अपज्जत्ताणं चतुर्थमध्ययन ठाणा पन्नत्ता, लोयस्स दोसु उनकवाडेसु तिरियलोयतढे यत्ति द्वयोरूर्ध्वकपाटयोरूर्द्धकपाटस्थतिर्यग्लोके चेत्यर्थस्तिर्य- चतुःस्थानम्, ग्लोकस्थालके चेत्यन्ये, तथा कहिन भंते! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता?, गोयमा! सुहुमपुढविकाइया / तृतीयोद्देशक: सूत्रम् जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो! त्ति, एवमन्येऽपि, एवं 335-337 बेइंदियाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागोत्ति, एवं शेषाणामपीति / चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति दुर्दर्शशरीराः, स्पृष्टार्थवेदलोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह- चत्तारी त्यादि कण्ठ्यम्, नवरं प्रदेशाग्रेणप्रदेश- केन्द्रियाणि, परिमाणेनेति तुल्याः-समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात्, लोयागासे त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः बहिर्जीव पुद्रला-गमनसहातुल्यताप्रसक्तेर्लोकग्रहणम्, 'एगजीवे'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति / पूर्व कारणानि पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह चउण्हमेगं सरीरं नो सुपस्संभवइ, तं०- पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं / सूत्रम् 335 // चत्तारि इंदियत्था पुट्ठा वेदेति, तं०- सोतिंदियत्थे घाणिंदियत्थे जिभिंदियत्थे फासिंदियत्थे।सूत्रम् 336 // - उपपातेन सर्वलोके, बादरतेजस्कायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरतेजस्कायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि लोकस्य द्वयोरूर्ध्वकपाटयोस्तिर्यग्लोके च(स्थाले च)। 0 क्क भदन्त! सूक्ष्मपृथ्वीकायिकानामपर्याप्तकानां पर्याप्तकानां च स्थानानि प्रज्ञप्तानि?, गौतम! | सूक्ष्मपृथ्वीकायिका ये पर्याप्ता ये चापर्याप्तकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापन्नाः प्रज्ञप्ताः श्रमणायुष्मन्! (c) एवं द्वीन्द्रियाणां पर्याप्ताकापर्याप्ताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः। // 448 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy