________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 486 // सुर्या आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृणः, परानुकम्पको निष्ठितार्थतया तीर्थकर आत्मानपेक्षो चतुर्थमध्ययनं वा दयैकरसो मेतार्यवद्, उभयानुकम्पकः स्थविरकल्पिक उभयाननुकम्पकः पापात्मा कालशौकरिकादिरिति 43 / अनन्तरं चतुःस्थानम्, चतुर्थोद्देशक: पुरुषभेदा उक्ताः, अधुना तद्व्यापारविशेषं तद्वेदसम्पाद्यमभिधित्सुः सूत्रसप्तकमाह- ‘चउव्विहे संवासे'इत्यादि सूत्रम् चउविहे संवासे पं० तं०- दिव्वे आसुरे रक्खसे माणुसे 4,1, चउव्विधे संवासे पं० तं०- देवेणाममेगे देवीए सद्धिं संवासंगच्छति | 353-354 दिव्यादिदेवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरेणाममेगे देवीए सद्धिं संवासं गच्छइ असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति 8 संवास४,२, चउब्विधे संवासे पं० तं०- देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे चतुर्भङ्गन्यः 7, अपध्वंसाणाममेगे देवीए सद्धिं संवासंगच्छति रक्खसे नाममेगंरक्खसीए सद्धिं संवासं गच्छति 4,3, चउव्विधे संवासे पं० तं०- देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे मणुस्सीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासंगच्छति मणुस्से ऽभियोगनाममेगेमणुस्सीइ सद्धिं संवासंगच्छति 4,4, चउब्विधे संवासे पं०२०- असुरेणाममेगे असुरीए सद्धिं संवासंगच्छति असुरे नाममेगे संमोह किल्बिषत्वरक्खसीए सद्धिं संवासं गच्छति 4, 5, चउब्विधे संवासे पं० त०- असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे कारणानि मणुस्सीए सद्धिं संवासं गच्छति 4, 6, चउव्विधे संवासे पं० तं०- रक्खसे नाममेगे रक्खसीए सद्धिं संवासंगच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासंगच्छति 4,7 // सूत्रम् 353 // ___ चउविहे अवद्धंसे पं० तं०- आसुरे आभिओगे संमोहे देवकिब्बिसे, चउहि ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तं०-कोवसील // 486 // ताते पाहुडसीलयाते संसत्ततवोकम्मेणं निमित्ताजीवयाते, चउहि ठाणेहिं जीवा आभिओगत्ताते कम्मं पगरेंति तं०- अत्तुक्कोसेणं परपरिवातेणं भूतिकम्मेणं कोउयकरणेणं, चउहि ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तं०- उम्मग्गदेसणाए मग्गंतराएणं